कर्णान्तसर्पिनयनद्वितयेन बालां
संत्रासितां च हरिणीमपि सा जिगाय ॥ १७ ॥
नात्युन्नतं नैव तथातिह्रस्वं स्वमुष्टिमेयोदरराजमानम् ।
सरोरुहाकारमदोषगात्रं वपुश्च तस्याः शुशुभे नितान्तम् ॥ १८ ॥
विराजते स्मापि तदीयवाणी शनैः शनैर्मन्द्रतरोल्लसन्ती ।
वसन्तसंतुष्टपिकालिवीणानिक्काणहृद्यातुलतुल्यशोभा ॥ १९ ॥
कण्ठे हारलतां महामणियुतां श्रोत्रद्वये कुण्डले
सौवर्णे भुजयोश्च रत्नवलयान्यङ्घ्रिद्वये नूपुरे ।
अन्यत्प्राज्यतमांशुकादिविविधाकल्पं वहन्ती बभौ
सा हर्म्ये गगनात्स्वशापवशतो विद्याधरीव च्युता ॥ २०॥
तस्याः स्मितोद्गतमनोहरशुभ्रदन्त-
दीप्त्या रराज नितरां धवलः स सौधः ।
संपूर्णशीतकरमण्डलमध्यनिर्य-
ज्ज्योत्स्नाप्रभाप्रकरतो हि यथा हि मानी ॥ २१ ॥
एवं स्वकान्तिविभवादिसहर्षचित्ता
कर्णान्तगामिवरदृष्टिमितस्ततः सा ।
चिक्षेप यावदपि तावदिमं नरेन्द्र-
सूनुं ददर्श सरुषं निजनिष्कुटान्तः ॥ २२ ॥
तं वीक्ष्य जातगुरुसाध्वसविस्मया सा
विच्छायतामगमदाशु ततस्तदानीम् ।
चन्द्रत्विषेव नलिनी खलिनीव साधोः
संमानती रविरुचा च कुमुद्वतीव ।। २३ ।।
कोपाकुलं तमवलोकयितुं तदानीं
भूपालनन्दनमसौ न शशाक भीत्या ।
वाराङ्गना सपदि विह्वलमानसालं
पञ्चाननं हि करिणीव निरस्तधैर्या ।। २४ ।।
पृष्ठम्:देलरामाकथासारः.pdf/५२
नेविगेशन पर जाएँ
खोज पर जाएँ
पुटमेतत् सुपुष्टितम्
१२ सर्गः।
४५
देलरामाकथासारः
