पृष्ठम्:देलरामाकथासारः.pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११ सर्गः ।
४१
देलरामाकथासारः।


 त्वं वञ्चितो ननु यया कपटेन तुभ्यं
 तत्प्राप्युपायवरमद्य वरं वदामः ।
 लज्जामहे तदपि ते पुरतो विनग्ना
 नीत्वास्मदीयवसनाभरणानि देहि ॥ १३ ॥
 श्रुत्वेति ताः स निजगाद नरेन्द्रसूनु-
 रादौ वरं ददत मह्यमिहाद्य तूर्णम् ।
 मुञ्चामि युष्मदखिलाभरणादि वस्तु-
 व्रातं ततः सपदि नापरथा कदाचित् ॥ १४ ॥
 आकर्ण्य तस्य वचनं नृपनन्दनस्य
 चैका जगाद वनसंमुखदत्तदृष्टिः ।
 संवर्धितः वयमसौ हि मयात्र शाखी
 कृत्वालवालमयमेव महाप्रभावः ॥ १५ ॥
 एतत्पलाशमपि यो मनुजो हि धत्ते
 वस्त्रान्तरे यदथ वा निजपाणिमध्ये ।
 स प्रत्यहं प्रकुरुतेऽतिसुखेन दीना-
 राणां शतत्रयमवाप्य यथेष्टभोगान् ॥ १६ ॥
 अन्याप्युवाच तरुरेष महान्मदीयो
 यो धारयेविटपमस्य महाप्रभावम् ।
 यद्यत्पुरं समभिवाञ्छति गन्तुमद्धा
 तत्तत्समाश्रयति स क्षणमात्रमेव ॥ १७ ॥
 भूपालनन्दनमवोचदथो तृतीया
 योगीश्वरी निजकराङ्गुलिदर्शनेन ।
 पश्याग्रतो विकचभूरितरप्रसूनः
 शाखी महामहिमवानिह मामकोऽयम् ॥ १८ ॥
 अस्य त्वगेव नृपनन्दन यस्य चूर्णी-
 कृत्वा शिरस्यमितरोषवशेन नूनम् ।