पृष्ठम्:देलरामाकथासारः.pdf/४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२
काव्यमाला।


 प्रक्षिप्यते सपदि गर्दभतां स गच्छे-
 त्स्वेच्छावशेन निजकर्मकृते विधेयः ॥ १९ ॥
 कारुण्यपुण्यवशतः खरजन्ममुक्ति
 वाञ्छेत तस्य यदि किं तु रुषं विहाय ।
 भूपोऽपि मस्तकतले त्वचमेतदीयां
 प्रेम्णा क्षिपेत्सपदि सोऽपि तथाविधः स्यात् ॥ २० ॥
 श्रुत्वेति हृष्टहृदयः स परस्परं त-
 द्वाक्यं यथाभिलषितं च वरं प्रलब्ध्वा ।
 ताभ्यो ददौ स्ववसनाभरणानि सर्वं
 यन्नीतमेव सहसा नरनाथसूनुः ॥२१॥
 आप्लावनिर्मलतरङ्गनितान्तजात-
 कान्तिप्रभातुलितशारदचन्द्रशोभाः।
 आमुक्तदिव्यवसनाभरणाः स्त्रियस्ता-
 स्तत्कालमेव सहसाथ तिरोबभूवुः ॥ २२ ।।
 सोऽथ प्रहृष्टवदनो नरनाथसूनु-
 रेकैकशः क्षितिरुहत्रितयात्तदानीम् ।
 पर्णे त्वचं च विटपं च महाप्रभावं
 तस्मादजिग्रहदनल्पकुतूहलेन ॥ २३ ॥
 वस्तुत्रयं तदथ हस्तगतं विधाय
 प्रोवाच वाचमिति राजसुतस्तदानीम् ।
 तस्या इतस्त्वरितमेव हि वारवध्वाः
 संप्राप्तधामनिकटोपवनो भवेयम् ॥ २४ ॥
 इत्युक्त्वा विटपस्य तस्य सहसा माहात्म्यतः प्राप्तवा-
 निच्छामात्रवशेन वारवनितावश्मान्तिकस्थं तदा।
 उद्यानान्तरमेव राजतनयः प्रोल्लङ्घय रत्नाकरं
 ध्यायंश्चेतसि तत्पराभवमसौ भूयिष्ठरोषाकुलः ॥ २५॥

इति देलरामाकथासारे योगिनीवरप्रसादेन सिन्धुद्वीपादुत्तीर्य राजपुत्रस्य गणिकोप-

वनागमनं नामैकादशः सर्गः ।