पृष्ठम्:देलरामाकथासारः.pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४०
काव्यमाला।


 एवं प्रलापमुखरो निजपाणिपृष्ठे
 ध्यात्वा मुखं क्षणममन्दशुचा निदद्रौ ॥ ६॥
 तत्काल एव(?)विधिनियोगवशेन दिव्यं
 मञ्जीरमञ्जुतरशिञ्जितमुल्ललास ।
 आकर्ण्य तत्सपदि भूपसुतः प्रबुद्ध
 उत्थाय चाक्षिपदसौ परितः स्वदृष्टिम् ॥ ७॥
 बभ्राम काननमितस्तत एव ताव.
 दाप्लावसज्जमथ तावदसौ ददर्श ।
 सीमन्तिनीत्रितयमत्र विनग्नगात्रं
 तीरस्थितानुपमवस्त्रचयस्वरूपम् ॥ ८ ॥
 उद्वीक्ष्य जातकुतुकः स ततः प्रदध्यौ
 नैवेह कस्यचिदपश्यमहं हि वक्रम् ।
 प्राप्तं ततो द्रुततरं वनितात्रयं तु
 भूयिष्ठदृष्टसुविशिष्टगरिष्ठधाम ॥९॥
 जाने हि काश्चिदपि दिव्यवरप्रभावा
 एताः स्त्रियो ललितकान्तिवशाद्भवन्ति ।
 यत्तन्ममास्तु सहसाभरणादि वस्तु
 क्षिप्रं हरामि तदथो किमिवावदन्ति ॥ १० ॥
 ध्यात्वेति वारिनिधितीरतलाज्जहार
 सद्यस्तदीयवसनाभरणादि सर्वम् ।
 आलोक्य तास्तदिति नग्नसमग्रदेहा
 भूपालसूनुमवदन्नितरां हसन्तम् ॥ ११ ॥
 भो भो महापुरुष नैतदिहोचितं ते
 योगिन्य एव हि वयं त्रिदिवावतीर्णाः ।
 खातुं समुद्रसलिले विमलेऽधुना त-
 न्मा बालचापलवशात्कुरु नर्मलीलाः ॥१२॥