पृष्ठम्:देलरामाकथासारः.pdf/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९ सर्गः।।
३५
देलरामाकथासारः।


 तस्यासने तु विनिरीक्ष्य नवां स्थलस्था-
 मेकं शुकं च करगं परितुष्टचित्ता ।
 पप्रच्छ वस्तुयुगलस्य तु तस्य वार्तां
 संजातविस्मयवशेन नरेन्द्रसूनुम् ॥ २५ ॥
 सोऽमुं मृषैव निजगाद तु सावहित्थं
 छिद्रं विदन्पुनरपि क्षितिपालसूनुः ।
 एकस्य कस्यचिदिदं करगं बभूव
 वस्तुद्वयं स च ददौ प्रणयेन मह्यम् ॥ २६ ॥
 उक्त्वेत्यथो बहुविधामितभोजमद्य-
 पानादिकं सह तया स विधाय रात्रौ ।
 खट्वातलेऽतिरुचिरे शयनार्थमुच्चै-
 रभ्यर्थितोऽपि न मुमोच निजां स्थलस्थाम् ॥ २७ ॥
 तस्यानुरोधवशतो निजतूलितव्य-
 मुत्सृत्य वारवनितापि तदन्तिके सा ।
 शय्यां व्यधात्कृतकरागवशावतीर्णा
 पर्यङ्कतः सपदि भूरितरादरेण ॥ २८ ॥
 याते ततो नृपसुतः स निशैकयामे
 याम्ये तया कचिदितः सह चिन्तयेति ।
 निर्निद्र एव समभाषत तां स्थलस्थां
 सुप्तां विभाव्य तदुपर्यबलां समीपे ॥ २९ ॥
 यत्रास्ति नो वसतिरेव हि यत्र रथ्या
 न ज्ञायते जननि कुत्रचिदप्यजस्रम् ।
 अम्भोनिधिः परित एव विभाति यत्र
 द्वीपं तदद्य नय मामनया समेतम् ॥ ३० ॥
 इत्थं राजसुतो निगद्य स ततो रात्र्यन्धकारे घने
 भस्त्राकीरकरश्च वारवनितायुक्तस्तदानीं सुखम् ।