पृष्ठम्:देलरामाकथासारः.pdf/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६ सर्गः।
23
देलरामाकथासारः।

 किंचित्तदीयवपुषोस्तु भवान्न कुर्या-
 त्तौ त्वं निहत्य सहसा प्रकटं समेहि ।
 इत्यादिदेश जननी युवयोरिदानी
 मां किं करोमि परतन्त्रनिजक्रियस्तत् ॥ ३० ॥
 दृष्ट्वा युवां हि निहतौ धनजातहर्षा-
 दङ्गीचकार मम किंकरकर्ममुक्तिम् ।
 सा चान्यथा विविधया तनयातिपीडां
 स्वार्थान्स भीतिवशगः किमहं करिष्ये ॥ ३१ ॥
 तावूचतुः सविनयं प्रणिपत्य दासं
 संभूतभूरितरभीतिसकम्पचित्तौ।
 नैवाहसि त्वमिह हन्तुमनागसौ नौ
 साघो विचारय मनस्यधुना स्वयं तत् ॥ ३२ ॥
 निष्कारणं च यदि हंसि सखेऽधुनावां
 पापं भविष्यति नितान्तममन्ददुःखम् ।
 त्वं घातयन्सपदि नौ यदि केनचिच्च
 दृष्टः स्वलीकृतिमवाप्स्यसि चानिवार्याम् ॥ ३३ ॥
 अङ्गीकृता यदि तया हितया जनन्या
 हत्वा हि नौ तव तु किंकरकर्ममुक्तिः।
 तत्पुंसु सत्सु कथमर्हति मङ्क्षु रामा
 कर्तुं यथेच्छमधिकारममन्ददर्पात् ॥ ३४ ॥
 कर्तुं सखे स्वपरिचारककर्ममुक्तिं
 ह्यावां विलिख्य निजलेखमिहैव तुल्यम् ।
 व्यक्ताक्षरैः स्वयमुताद्य तथा ददाव
 त्वां जातुचिन्न तु रुणद्धि यथैव कश्चित् ॥ ३५ ॥
 भोगार्थमप्यतनुहर्षकरं च दीना-
 राणां सहस्रमपि संप्रति दीयते ते ।