पृष्ठम्:देलरामाकथासारः.pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
24
काव्यमाला ।

 स्वार्थों भवत्यभिमतो भवतो नितान्तं
 पुण्यं च नौ तदपि रक्षसि चेद्विचार्य ।। ३६ ॥
 किं चान्यथा तव सखे गुरु पातकं स्या-
 त्स्वार्थोऽपि नश्यति न तुष्यति कोऽपि बुद्धा ।
 नो सा भविष्यति च किंकरकर्ममुक्तिः
 स्त्रीणां मतं हि विफलं सति पुंसि यस्मात् ।। ३७ ।।
 तद्भोः प्रसीद कुरु मा गुरु पातकं नौ
 त्रायस्व संप्रति सखे श्रय साधुवादम् ।
 कीर्ति नितान्तमिह चापरलोकपथ्यां
 श्रेयस्करं प्रबलपुण्यमलं गृहाण ॥ ३८ ॥
 श्रुत्वेत्यभाषत ततो मुदितः स दीना-
 राणां सहस्रमिह मे त्वरितं युवाभ्याम् ।
 तद्दीयते यदि च संप्रति लेखपत्रं
 रक्षामि वां भवतु यत्तदतो ममाद्य ॥ ३९ ॥
 तस्मै विलिख्य च ददौ नितरां प्रतुष्टो
 ज्येष्ठः स्वलेखमथ किंकरकर्ममुक्त्यै ।
 तस्यानुजश्च सहसैव यथोक्तदीना-
 राणां सहस्रमपि जीवितरक्षणार्थम् ॥ ४० ॥
 ततः प्रमुदितो भृशं द्रविणतः सदा मेरकः
 उवाच नृपतेः सुतौ भयविकम्पिताङ्गौ पुरः ।
 पलाय्य ननु कुत्रचिद्विपुलरंहसा गम्यतां
 व्रजाम्यपरदेशमध्यमहमप्यलं साध्वसात् ।। ४१ ।।
 श्रुत्वैवं गिरमुच्चकैः प्रमददां तौ भूमिपालात्मजौ
 मार्तण्डातपतप्तधन्वधरणौ पीयूषवृष्टिं यथा ।
 दूरं क्वापि तु जग्मतुः प्रतिभयास्त्वं मन्यमानौ पुन-
 र्जातं भूरिजवोद्गतामिततरोच्छ्वासे प्रकम्पाकुलौ ॥ ४२ ॥

इति देलरामाकथासारे कामुकाराधनार्थ दासविमुक्त्यनन्तरं पुत्रद्वयपरदेशगमनं नाम

षष्ठः सर्गः।