पृष्ठम्:देलरामाकथासारः.pdf/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
काव्यमाला।

 हन्यां कथं यदि च केनचिदेतदेवं
 दृष्टं श्रुतं च भविता मम ते च शास्तिः ॥ २३॥
 तेनापि निर्दयतरेण तथाविधेन
 प्रोक्ता विधाय विनयं च भयं च दत्त्वा ।
 नो दुर्गृहात्तु विचचाल कुकामिराग-
 ग्रस्तस्वबुद्धिरतिनिर्दयतां जगाम ॥ २४ ॥
 तस्या नितान्तमिति दुर्ग्रहमाकलय्य
 स्वार्थातिसाध्वसवशीकृतचित्तवृत्तिः ।
 अङ्गीचकार स कथंचिदहो तदीय-
 पुत्रद्वयप्रलयकर्म ततो भुजिष्यः ॥ २५ ॥
 अत्रान्तरे हि विहगीविनिगीर्णमस्थि-
 वक्षःप्रभावसमुपार्जितवित्तराशिः।
 ज्येष्ठानुजस्य तु बभूव सदैव दीना-
 राणां शतत्रितयलाभवशेन तस्य ।। २६॥
 क्रीडानिमित्तमथ तौ विजनं स नीत्वा
 बालौ नरेन्द्रतनयौ विगतात्मशङ्कौ ।
 जग्राह वक्षसि निधाय बत खमुष्टिं
 हन्तुं रुषा सपदि राहुरिवार्कचन्द्रौ ॥ २७ ॥
 पप्रच्छतुस्तमवनीशसुतावकस्मा-
 त्कस्मात्प्रकुप्यसि सखे बत निर्निमित्तम् ।
 दासत्वमेव कुरुषे सततं हि नस्त्वं
 नास्माभिरप्रियमकारि तवाद्य किंचित् ॥ २८॥
 श्रुत्वेत्युवाच स ततः परिचारकस्तौ
 केनापि कारणवशेन भवज्जनित्री।
 रोषाकुलास्ति युवयोरधुना नितान्तं
 सोऽहं प्रयुक्त इह वामनया निहन्तुम् ॥ २९ ॥