पृष्ठम्:देलरामाकथासारः.pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६ सर्गः ।
२१
देलरामाकथासारः।

 यद्येकमेव भवता क्रियतेऽद्य काये
 सद्यस्तु तेन भविता तव दास्यमुक्तिः ।
 तत्त्वं करोषि यदि नैव तु मूर्खभावा-
 च्छास्तिं परामनुभवस्यधुनैव मत्तः ॥ १७ ॥
 श्रुत्वेत्यसौ समुपजातनितान्तहर्ष-
 स्वान्तर्व्यथाभयविषादनिरस्तधैर्यः ।
 पप्रच्छ तां जननि किं क्रियते मयाद्य
 तद्यत्र दुष्करतमेऽस्ति मनोरथस्ते ॥ १८ ॥
 सा प्रत्यभाषत कुरागविनष्टबुद्धि-
 र्मांसं पुनः स्थितमिमं विकरालवक्रम् । र
 एतौ मदीयतनयौ सहसाधुनैव
 गूढं निहत्य कुरु वाञ्छितपूरण मे ॥ १९॥
 आकस्मिकोद्गततडिद्विनिपाततुल्यं
 श्रुत्वा तदेवमतिमात्रगतत्रपोऽपि ।
 कर्णौ पिधाय स बभूव दयार्द्रचित्तः
 कश्चूतचम्पकतरू जडधीश्छिनत्ति ॥ २० ॥
 तां व्याजहार धरणौ प्रणिपत्य दासो
 ब्रूह्यन्यदद्य ननु यत्तदहं करिष्ये ।
 निष्कारणं जननि रम्यगुणाभिरामौ
 कान्ताकृती तव सुतौ तु कथं निहन्याम् ॥ २१॥
 कन्दर्पदर्पहरकान्तिसुरूपरम्या-
 वेतौ निहन्तुमपि सर्वजगत्कृतान्तः ।
 कारुण्यमावहति चेतसि हा कृतान्तो
 मातः प्रसीद विपरीतधियं त्यजातः ॥ २२॥
 देशेऽस्मिन्नप्यखिल एव हि विश्रुतौ तौ
 राजोचितप्रवरलक्षितलक्षणत्वात् ।