पृष्ठम्:देलरामाकथासारः.pdf/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
काव्यमाला।

 पीयूषलाभमथिताम्बुनिधिप्रभूत-
 संभूतखेदविवशांस्त्रिदशान्निनिन्द ॥ १० ॥
 तन्नेत्रवक्रकरकण्ठकुचोदराति-
 शोभां निरीक्ष्य रुचिरां स चिरं विचार्य ।
 इन्दीवरेन्दुकमलाच्युतशङ्खहेम-
 कुम्भाशनिप्रविहितानुकृति न सेहे ॥ ११ ॥
 एवं तदा विरचयन्खमनोविनोदं
 साकं तया विविधनर्मकथाश्च कुर्वन् ।
 संसेवयन्सुरतसौख्यमलं यथेच्छं
 तामत्यवाहयदसौ क्षणवत्रियामाम् ॥ १२ ॥
 उत्थाय साथ वणिजः शयनाद्गतायां
 रात्रौ स्वपुत्रयुगमारणबद्धकक्ष्या ।
 कर्तुं ह्युपायमतिदुःखकरं प्रभूत-
 पापावहं च निजमन्दिरमाजगाम ॥ १३ ॥
 ध्यात्वा चिरं निबिडरागविनष्टबुद्धिः
 सा दुष्टकामुकसमागमतुष्ट चित्ता ।
 अन्विष्य कंचिदपि दासमतीव पापं
 जग्राह वित्तनिचयेन दयाविहीनम् ॥ १४ ॥
 स्थूलाकृतिं शमनहुंकृतितुल्यवाचं
 कृष्णाननं दुरितकर्मनिरस्तशङ्कम् ।
 आनीय तं विजनमाह नितान्ततीव्र
 चात्यन्तनिर्घृणमतीव भयानकं च ॥ १५ ॥
 त्वत्स्वामिने हि विगणय्य वितीर्य दीना-
 राणां सहस्रमधुनैव समग्रमेव ।
 दासीकृतस्त्वमिह वान्छितकर्महेतोः
 क्षिप्रं मया प्रकुरु तद्यदहं ब्रवीमि ॥ १६ ॥