पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/8

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
दिव्यदृष्टिः

तानां स्वैराचारिणां मादृशामहरहरभ्युन्नतिं च विभाव्य मम नास्तिक्य- विचारा बद्धमूला अभूवन् । वर्णाश्रमव्यवस्थां स्पृश्यास्पृश्यविवेकं, धर्ममीश्वरं वेदान्, शास्त्राणि चाहं सर्वथा पाखण्डमेवाकलयन्नासम् । इन्द्रियतृप्तिरेव मम मते मुख्यो धर्म आसीत् । मम मातुः प्रबलेयमिच्छा- सीत्, यन्मम विवाहस्त्वरितं भवतु । मया तु यावच्छक्यमस्माद् बन्धनात् दूर एव स्थातुं प्रयतितम्। बहुषु स्थलेषु मम विवाहवार्ता प्रचलिता तथापि सा मम दुराग्रहात् दोषाविष्करणकौशलाञ्च न लब्धास्पदाऽभूत् । सम्प्रत्य- हमेकमासिकमवकाशमवाप्य कर्णपुरात्काश्यां यदा समागतस्तदा मम जनन्या स्पष्टमेवाहमभिहितः–“ललित! अस्मिन् वारे तव विवाह: कर्तव्य एव भवेत्, तव किमपि कैतवं विवाहकार्य ' रोद्धु' न प्रभवेत् । कर्णपुरे त्वं स्थातुमिच्छसि चेत् परिणीता तव भार्याऽपि सहैव त्वया तत्र यास्यति'। मातुराग्रहवचनैर्मया समवगतम्, यदयं न केवलं मातुरेवाऽभिनिवेशः तातस्याऽप्यत्राऽस्ति साहाय्यमाभ्यन्तरीणमिति । मम हि बहुवारकृतै- र्विवाहविघटनोद्योगैस्तातस्य चित्ते भूयानसन्तोषः कृतपदो मया लक्षितः यद्यपि स तातेन बहिः स्पष्टं न प्रकाशित: । मयापि चित्ते चिन्तितम इत- परं मम दुराग्रहो न शोभेतेति । कथितं च मातु पुरः –“अम्ब ! यद्येतावती प्रबला तवेच्छा वधूमुखं द्रष्टुम् तर्हिं ममाऽपि सा नूनं शिरोधार्यैव” ।

 ततः परं मद्विवाहप्रबन्ध प्रकाशंत्वरितं च प्रारभ्यते स्म । शीघ्रतायाः कारणन्त्विदमासीत् यत् दैवज्ञैः कथितम्-यदि विवाहः कर्तव्यस्तर्हि अस्मिन्नेव मासे स भवितुमर्हति । तत परं वर्षमेकं यावद्विवाहमुहूर्तो नोपलभ्यते । आगामिनि वर्षेऽस्मिन्नेव मासे पुनर्विवाहमुहूर्तो भवेत् । मम मातुरियान् विलम्बो दुःसह आसीत् । तातस्तु काश्यां प्रसिद्धो वस्त्र- व्यवसायी धनिकः, अहं च सुशिक्षितः पञ्चशतमासिकायो युवा सुन्दरश्चा समिति मम विवाहप्रबन्धे न किमपि प्रतिबन्धकं विलम्बकारणं चासीत् । बहुषु स्थलेषु विचार्या परीक्ष्य च तिस्रः कन्यका मम कृते विचार्यताया- मुपस्थापिताः । तासां जन्मपत्राण्यपि समानायितानि । तिस्रोऽपि कुमार्यः साक्षराः सुशीलाः सुन्दयश्चासन्निति पुरोहितमुखादवगतम्। एतास्वेव कयाचिन्मम विवाहो निश्चितप्राय आसीत् । कया सह विवाहो निश्चेतिव्य इति तु जन्मपत्रविवेचकस्य हस्तगतमासीत् ।

विवाहसम्भारास्त्वरितं संग्रहीतुमारब्धाः । अहं हि नवशिक्षितः स्वतन्त्रप्रकृतिश्चासमिति जनन्या तिसॄणामपि तासां कुमारीणां चित्र-