पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/7

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
दिव्यदृष्टिः

 स आहस्म--’इयमेव, यदि स महात्मा तव प्रश्नानां यथार्थमुत्तरं दास्यति, तर्हि त्वयाऽपि ततः परं तथाविधानां महात्मनां परिहासकरणं परित्यक्तव्यं भवेत् । 'सर्वस्याऽप्यतीन्द्रियस्य वस्तुन स्तत्साक्षात्कर्तॄणां च वञ्चकत्वं च न ततः परं त्वया वक्तुमुचितम् । सर्वथा परिवर्जयितव्य एवायं भवेत् दुरभ्यासो नूनं त्वया । ईदृशेषु विषयेषु यन्मम परिहासा- धिक्षेपादि च त्वया क्रियते तदपि ततः परं परित्याज्यं भवेत् ।'

 मयोक्तम्- आम् स्वीकरोमि, प्रतिजाने च । किन्तु तथाविधमेवाहं प्रश्नं करिष्यामि, यस्य यथार्थमुत्तरं तेन कृतकसिद्धेन दातुं नैव पार्येत । किञ्च स यदुत्तरं दास्यति, तद्विलिख्य तवान्तिकमेव सुरक्षित' स्थापयि- ष्यामि, येन समुचितसमये तस्यासत्यत्वं प्रमाणीक्रियेत । यदि तस्य महात्मनामधारिण उत्तरमसत्यमिति प्रमाणीकर्तुं शक्येत, तर्हि त्वयाऽपि ततः परमीदृशानां वञ्चकानां सङ्गतिर्विश्वासश्च परित्याज्यः स्यात् । निश्चितं तर्हीदम् । कथय, अद्य सायं कदा तदन्तिकं गन्तव्यम् ?

 मेघश्यामोऽवदत्-“सायं सप्त होरावसरेऽत्रैव स्रंमेहि । आवां सम्भू- यैव गमिष्यावः । तस्मिन्नवसरे गङ्गातटेऽपि कोऽपि नायाति । महात्मन: कुटीरेपि निर्जनतैव स्यात्तदानीम् । आवामेकान्ते तेन साकं यथेच्छं व्याहर्तुं शक्नुयाव ।'

( २ )

 अहं हि काश्यामेव वसामि । मम पितुरत्र महानापणोऽस्ति महार्घ वस्त्राणाम् तत्सम्भूतेन प्रचुरेण लाभेनास्माकं गार्हस्थ्यं सुखेन चलति । न जाने केन हेतुना, तातेनाहमात्मनो वस्राव्यवसार्य न शिक्षितोऽस्मि । तातसुहृद्भिः साग्रहमनुरोधे कृतेऽपि तातेन तेषां वचनेषु कर्णमद्त्वैव सनिर्बन्धमहमांग्लविद्यामेव समध्यापितः । मया काशीविश्वविद्यालये समधीत्य एम् एस् सी. परीक्षा स-सम्मानं समुत्तीर्णा । पश्चात्तत्रत्ये ‘इञ्जिनियरिंग कालेज' नामके स्थापत्यविद्यालये पश्चवर्षाणि समधीत्य सा विद्याऽपि मया सम्पादिता । ततः परं तातस्य प्रयत्नैः कतिपयमान्य- धनिकानुरोधैश्च कर्णपुरे प्रसिद्धवस्रयन्त्रालय पञ्चशतमासिकवेतने मम नियुक्तिः सञ्जाता । आङ्ग्लविद्याप्रभावात् काशीविश्वविद्यालयीय स्वतन्त्रतावायुमण्डलविहाराञ्च घोरनास्तिकमतोऽहमभवम् । चार्वाका स्याप्युपरि मम नास्तिक्यमासीत् । अविरतं धर्मकर्मनिरतान् विधिनिषेध प्रतिपालकान् काशिकान् शास्त्रिणो दैन्यमग्नान् दृष्ट्वा, धर्मकर्मसु श्रद्धारहि-