पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/6

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
दिव्यदृष्टिः

का, तदानीमहं कुट्या बहेिरपि नायामि । तथाऽपि किञ्चित्प्रष्टुं चेत्तव समुत्कटो ऽभिलाषः, अद्य सायंसमये संमेहि, यतोऽचिरादेव स्थानमिदं मया परित्यक्ष्यते' । निशम्यैवं मनस्येव प्रसीदन्नह्रं तत. प्रत्यागमम्, सविस्मयं च चेतसि चिन्तितवान्-किमिति महात्मना मम कृते. स्वनिय- मेष्वीदृक् परिवर्त्तनमनुमतम्’ इतेि।

 मया पृष्टम्-“किमद्य सायं त्वं तमेव महात्मानं द्रष्टुं गमिष्यसि' ?॥  मेघश्याम ऊचे-“आम्, अहं तु गमिष्याम्येव, त्वयापि मया साकम- वश्यमागन्तव्यम्। त्वमीदृग्विधेषु विषयेषु न विश्वसिषि । सर्वानेव मिथ्या- वादिना पाखण्डिनः कथयसि । सर्वत्रैव त्वं चिन्तयसि यदसौ द्रव्यमर्ज- यितुं लोकवञ्चनां तनोतीति । इमां तव भ्रान्तिमपहर्तुमेव ममायमुद्यमः?"। महात्मनस्तस्य सिद्धिचमत्कारमनुभूय बाढमह विश्वसिमि यत् स निश्चयेन त्रिकालदर्शी सिद्धो महात्माऽस्तीति । ईदृशा विरला एव सत्पुरुषाः कदाचिदेव नगरेष्वायान्ति । तं वीक्ष्य तवापि ज्ञातं भवेत् . यत् अद्यापि ध्रियन्ते सिद्धा वसुन्धरायाम् । इत्थमत्यन्तमल्पाल्पा एव सन्ति तथा- विधाः। सौभाग्येनैव समुपनम्यते तथाविधानां पावनं दर्शनम् ।"

 अहमुच्चैः प्रहस्यावदम्--“मेघश्याम ! त्वं सर्वथा ॠजुप्रकृतिर्मूर्खोऽसि, त्वमिव सरलप्रकृतिः सर्वत्रैव विश्वासी मया विरल एव “दृष्टोऽस्मिन् वञ्चनामये संसारे। अन्ततो गत्वा मम सुहृन्मण्डले त्वमेवैकस्तथा- विधोऽसि, य ईदृशेषु विषयेषु त्वरितमेव विश्वासमावहेत् । कुत्र साधुः कुत्र महात्मा ? सर्वोऽयं केवलः पाखण्डः, लोकान् वञ्चयितुं प्रयुक्तेयं धूर्तानां युक्तिः । स्यादेतेन तस्य कोऽप्यर्थः । अत एव लोकानां चेतःसु स आत्मनो विषये विश्वासमाधातुं प्रयतते । यद्यहं तस्य पुरो गच्छेयम्, सद्यस्तस्य पाखण्डमुद्घाटयेयम् । यद्यनेन तस्य महात्मनश्चेतोऽन्यथा भावं न भजेत्, नाऽपि च त्वं चेत्प्रतीपतां भावयेः । कथय, किमस्ति स्वीकृत?

 मेघश्यामो गम्भीरभावेनाह-“आम्, अस्ति स्वीकृतम्, त्वं यथेच्छं प्रश्वाननु योक्तुमर्हसि महात्मनःपुर, यथेच्छसि तथा तं परीक्षय, किन्तु सर्वमिदं सभ्यतामनतिक्रम्यैव कर्तव्यम् । संयतचेतसा सज्जनोचितमेव तस्य पुरो व्यवहर्तव्यम् । अन्ततोगत्वा बहिर्भवता महात्मनो विषये समादर एव दर्शयितव्यः । अहं बाढं विश्वसिमि, यत्स महात्मा भवतः प्रश्नानानां यथार्थमेवोत्तरं दास्यति । परन्त्वत्र भवताऽप्येका प्रतिज्ञाकर्तुमुचिता” ।

 मयोक्तम्-“कीदृशी प्रतिज्ञा ?"