पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/30

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७
दिव्यदृष्टिः


 “चिरायुष्मन्तं वत्सं ललितकुमारं सस्नेहमाश्लिष्य मूर्ध्न्युपाघ्राय च शुभाशीराशिभिरभिवर्द्धयन्ती तन्माता काशीतः प्रतिबोधयति -

 वत्स ! इतो बहुदिनेभ्यो नाधिगता ते कुशलपत्रिका । आशंसामि त्वं कुशली स्या इति । अग्रे-आवश्यकमेकं विषयं स्मारयितुं ते पत्रं लिखामि । त्वं जानास्येव, यदतीते वत्सरे तव विवाहसम्भारेषु सन्नद्धेष्वेव अकस्मात्तव स्वामिनो निधनेन विवाहो विघ्नित इति ।

 अथेदानीमहमिच्छामि, यदागामिनि प्रथमे विवाहमुहूर्त एव कार्यमिदं सम्पादनीयमिति। अस्मिन् वारे तव किमपि प्रतिबन्धकं कैतवं वा न मया मनागपि विचारयिष्यते । अतस्त्वामधुनैव चेतयामि । त्वदर्थं मयैका कुलीना शिक्षिता च सुन्दरी कन्याऽवधारिताऽस्ति । अत्रत्यैव सा । विश्वसिमि चाहं यत्त्वं ममवचनं पूरयिष्यसि। किमपि कैतवं न करिष्यसि । यद्यस्मिन् वारेऽपि किमपि वचनं कपटमुद्भाव्य मम न पूरयिष्यसि, तर्हि मम भूयान् मनस्तापो भवेत् । सत्यवकाशे द्वित्रिदिनार्थमत्रावश्यमागच्छ । मया त्वां दर्शयितुं तस्याः कन्यायाश्छायाप्रतिकृतिरानायिताऽस्ति, सा त्वया द्रष्टव्या । आवामत्र सकुशलौ स्वः । वत्सस्य सर्वतः कुशलमिच्छावः ।

-“तव माता ।”

 इत्थं पत्रं पठित्वा ममाश्चर्यमभूत् । चिन्तितं मया-पश्यत, इयन्ति व्यतीतानि दिनानि, नाधुनाऽपि मातुर्मद्विवाहाभिनिवेशोऽपसृतः। अस्मिन्वा रे तु मातुर्वचनं पूरयितव्यमेव । परंंतु तस्य महात्मनः सा भविष्यदर्थावाक् किमपूर्णैव स्थास्यति ? तेन तु मम भाविनी भार्या ग्रामान्तरीयेव दर्शितेति मम स्मृतिपथमायाति । मात्रा तु कापि काशिकैव कन्याऽवधारिताऽस्ति। भवतु द्रक्ष्यामि किमस्ति भाग्ये लिखितमिति। महात्मनो वचनं मिथ्या भवेदिति तु विश्वासो न भवति ।

 अथाहं लवपुरमुपागमम् । तत्र यन्त्रालयकार्यविशेषसम्पादने प्रयतमानस्य मे पञ्चदश दिनान्यतिजग्मुः । कार्यमपि समपद्यत । ततः परावर्तमानोऽहं मध्ये मार्गे मथुरायामवातरम् । अदृष्टपूर्वेय पुण्यपुरी द्रष्टव्येति चिरान्मम मनीषाऽऽसीत् । दृष्ट्वा च तां भगवतो नन्दनन्दनस्य लीलाविहारभूमिं मथुरां, गोकुलवृन्दावने च, बाढमप्रीयत ममान्तरात्मा । तस्यां पुण्यभुवि कोऽपि विशेषोऽस्ति, यः समृद्धेषु सुन्दरेष्वपि नगरान्तरेषु नोपलभ्यते-इत्यश्रद्धेनापि ममान्तरात्मना ऽनुभूतम् । ‘आगरा' नगरे दिनमेकमुषित्वा पुनरहं कर्णपुरं प्रस्थितवान् । मार्गे ‘जनसम्मर्दपरिहार पुरस्सरं सुखेन यात्रा भवत्विति मया द्वितीयश्रेणिप्रवेशपत्रं क्रीतमा-