पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/16

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
दिव्यदृष्टिः

कन्यासु कया साकं परिणयः शुभो भवेदिति प्रश्नश्चेदभिष्यत्, तदा तु महात्मनस्तदुत्तरदानमतिसरलमभविष्यत् “अमुकया साकं तव विवाह: शुभ” इति । परन्तु "कृत मया सह मम विवाहो भविष्यति" इति मया पृष्टमासीत् । बाढं जटिलोऽयं प्रश्न । एतदुत्तरश्रवणोत्तरं महात्मनो मृषावादित्वमक्लेशेन समर्थयितुं सुशकम् । महात्मा स्वबुद्धिनिकषे परीक्ष्य यया. साकं मम विवाहनिश्चयं वक्ष्यति, तया सह विवाहमकृत्वैव महात्मनः सिद्धिपाखण्ड प्रकटयितं शक्यः । इत्थं च मेघश्यामोऽपि महात्मनः सिद्धिमत्वे विश्वासं त्यक्ष्यति । अयमेव ममात्रागमनस्य हेतुः । ॠजुस्वभावो मेघश्याम ईदृशेषु पाखण्डिषु विश्वसिति, स त य विश्वासो मयाऽवश्यं दूरीकरिष्यते !

 मम प्रश्नस्तु सत्यमेव महात्मान्न सम्भ्रमे पातयामास । स नेत्रे निमील्य मुहूर्तं तूष्णीमास । अथोन्मील्य चक्षुषी तेन शनैः शनैरभिहितम्– “वत्स ! त्वया प्रदर्शितचित्रासु तिसृष्वप्येतासु कन्यासु नैकाऽपि ते भार्या भविष्यतीति विधिलिखितं पश्यामि ।"

 उत्तरं श्रुत्वा चकितोऽहमभवम् । नेदृगुत्तरं मया प्रतीक्षितमासीत् । निमिषादेवात्मानं प्रकृतिस्थं विधाय सस्मितमहमवोचम्–“महात्मन् ! भवदुक्तेरभिप्रायो मया नावगतः, किं न स्मर्यते भगवता, यन्मया कथित- मासीत् । एतास्वन्यतमया: पक्षाभ्यन्तरे मम परिणयोऽवश्यं भावी, सर्वोऽपि विवाहसम्भारः सन्नद्धप्रायोऽस्तीति' । महात्मा ऽबूत– ‘वत्स ! स्पष्टार्थमेव मयोक्तम्, पुनरधिकं विशद्यामि शृणु । इतः प्रभृत्येकवर्षा- भूयन्तरे तव विवाहयोगो न दृश्यते । न च दूर्शितचित्रासु कन्यासु काऽपि ते भार्या भविष्यति । इदं हि निश्चितं विधेर्विधानम् । एतत्प्रतीपगामी प्रबलोऽपि चेत्प्रयत्नस्त्वया क्रियेत, न सफलो भविष्यति सः” ।

 यदि काऽपि विशाला शिला सहसा मम शिरस्यपतिष्यत् ततोऽप्य- धिकमाश्चर्यं ममाभूत् निशम्य महात्मनस्तथाविधमुत्तरम् । मया साश्चर्य- मभिहितम्--'भगवन् ! किं मम परिणयः पक्षाभ्यन्तरे न भविष्यति ? किं भगवता सम्यग्विचार्येदमभिधीयते ? विवाहोपस्करसम्पादनादौ यद्बहवो मम कुटुम्बिनः सम्प्रति व्याप्रियन्ते, यचात्र तैः परिश्रम्यते, किं तत्सर्वमेकपदे विफलं भवेत् ?” ।

 महात्मा दृढगम्भीरस्वरेण जगाद्–“आम्, सर्वमेकपदे व्यथे स्यात्। मंया सम्यग्विचा कथ्यत इदम्। नाधुना ते विवाहयोगः सम्प्राप्तः” ।