पृष्ठम्:दिव्यदृष्टिः (नारायणशास्त्री).pdf/15

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
दिव्यदृष्टिः

कल्पितम्, तावत्यल्पीयसि समये यदि मानवोऽहर्निशं प्रकृतिरहस्यान्वेषणे प्र्यतेत, तर्हि तस्य रहस्यस्याल्पतमांशमप्यवगन्तुं न शक्नुयात् । इत्थमपि त्वयाऽनुयुज्यताम्, तव द्वयोः प्रश्नयोरुत्तरमहं पदास्ये । यदिं ममोद्योगोन तव किञ्चिदपि भविष्यदर्थरहस्य'विदितं भवेत्तर्हि बाढमहं प्रसीदेयम् ।"

 मया महात्मानं प्रणम्य, आवरणादुन्मोच्य त्रीणि चित्राणि महात्मनः पुरो निहृितानि । उक्तं च--“भगवन् ! दृश्यताम्, भगवान् किल मम पितृकल्पः, अतो भगवतः पुरो न मम लज्जाकरणमुचितम् नापि च किंचिन्निह्नोतुमुचितम् । अचिरादेव ममोद्वाहो भविता । प्रायः पक्षाभ्य- न्तर एव मुहूर्तनिश्चयो भवेत् । तिस्रः कन्यका मम तातेन मदर्थे विचार- योग्या इति निर्द्धारिताः । दैवज्ञैरद्याऽपि तासु कतमा निद्धरणीयेति नोपदिष्टम् । श्वः प्रातर्दैवज्ञाः स्वनिश्चयं वक्ष्यन्ति । भगवता चूित्रत्रयमिदं वीक्ष्य सविचारमभिधीयताम् आसु कतमा मे भाविनी भार्या । कस्या जीवनसूत्रं मम जीवनसूत्रेण साकं संलग्नमस्ति । विधात्रा मम भार्या भवितुं का ललना सृष्टा वर्तते” ? ।

 कुट्या एकस्मिन् कोणे एको दीपकः प्रज्वलन्नासीत् । यस्य साधारणं ज्योतिः कुटीगतं तमो दूरयितुं चेष्टते स्म । मया शनकैः स दीप अनीय महात्मनः पुरो न्यधायि । तेन तानि चित्राणि सावधानं निरीक्षितानि । मया चिन्तितं, कदाचिदसौ महात्मा वय माङ्गलशिक्षादीक्षिता नवयुवका इव सौवर्णशलाकाङ्कितमुपनेत्रमपेक्षेतेति । परन्तु ममेयं चिन्ता निम्= लाऽऽसीत् । तस्मिन् साधारणेऽपि प्रकाशे महात्मनो नयनज्योतिस्तानि चित्राणि तदधः सूक्ष्मतमाक्षरलिखितानि कन्यकानामान्यपि स्पष्टमवगन्तु मपारयत् । महात्मना क्षणं चित्राणि निरीक्ष्य तानि मम हस्ते ददताऽभि- हितम् “वत्स ! दृष्टानि मया चित्राणि, अवगतं चावगन्तव्यम्, दीपं यथास्थानं निधेहेि' इति ।

 अहं च समुच्छलता चेतसा दीपं यथास्थानं निधाय पुनर्महात्मनं समीपमागत्योपाविशम् । महात्मा जगाद् “वत्स ! अवधेहि त्वया कंथितम्, एतानि तासां तिसॄणां कन्यानां चित्राणि यासु कयाचित्तव विवाहो भवेितेति । किमेतदेव त्वया कथितमन्यद्वा किमपि ? ।

 मयोक्तम्-“इदमेवोक्तं मया भगवन्!'।

 मेघश्यामेन मम ईदृशप्रश्नकरणस्य गूढोऽभिसन्धिरवगतो वा नवेत्यहं न जाने । बुद्धिपूर्वकमेव मयेदृशः प्रश्न उपन्यस्त आसीत् । एतासु तिसृषु