पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११ एकादशोऽनुवाकः]
३७
विद्याकर्मविवेकः


विधीयते मोक्षफलम्; अर्थान्तरप्रसिद्धिश्च स्यात्,"श्रोतव्यः” इत्युक्त्वा तद्व्यतिरेकेण "मन्तव्यो निदिध्यासितव्यः” इति यत्नान्तरविधानात्, मनननिदिध्यासनया प्रसिद्धम् श्रवणज्ञानादर्थान्तरत्वम्।


समस्तवेदार्थज्ञानवतोऽधिकारः-उपासनासाध्यस्य ब्रह्मसाक्षात्कारस्य पृथग्भावादित्याह श्रुतज्ञानेति । श्रुताद्गुरुकुले विचारिताद्वाक्यात्कर्मानुष्ठानोपयोगि यज्ज्ञानम्, तावन्मात्रेण कर्म


 (१) अत्र श्रीकण्ठभाष्यं (१.१.४) कटाक्षितं श्रीमद्भगवत्पादैः। श्रीकण्ठाचार्या भगवत्पादेभ्यः प्राचीना इति केचित् ; अपरे तु ते तत्समकालीना इति मन्यन्ते । ग्रन्थगौरवदोषमनादृत्य , अत्यन्तो पयोगित्वातद्भाष्यभागोऽत्र मुद्यते—« ननु , ब्रह्मणि वेदवाक्यादेव शते तज्शानविधिरप्रयोजनः, तत्प्रयो जनस्य पूर्वज्ञानादेव सम्भवादिति चेत् , न । वाक्येन परोक्षत्वेन शते ब्रह्मणि तरसाक्षात्काराय ज्ञानवि. धेरुपपत्तेः । कथं भेदः?-इति चेत् , यच्छब्दजन्यं न तसाक्षात्कारहेतुः; किंतु उपासनारूपं ज्ञानमेव। - f ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षाि तमसः परस्तात् ’ (कै. उ. ७) , ज्ञाननिर्मथनादेव पाशं दहति पण्डितः’ (कै. उ. ११) इत्यादिषु, “ ज्ञात्वा देवं मुच्यते सर्व पाशैः (वे. उ. १. ८), ‘ ईशं तं शत्वा अमृता भवन्ति ’(वे. उ. ३. ७. ) इत्यादिषु च । तथाहि ‘ श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्योपपत्तिभिः। ज्ञात्वा च सततं ध्येय एते दर्शनहेतवः’ इत्यत्र श्रवणमननसंपन्नज्ञाना- विनाभूतं निदिध्यासनं ब्रह्मणः साक्षात्कारो निमित्तमिति स्मुर्यते । अतः उपासनारूपशनं मोक्षफलं विधीयते । ‘आत्मन्येवास्मानं पश्येत् (बृ. उ४४२३.), ‘शम्भुराकाशमध्ये ध्येय, (अथर्वशिखा) ‘तज्जलानिति शान्त उपासीत ( छां-.३१४.१.) ‘इति प्राचीनयोग्योपास्स्व' (तै.उ.१.६) इत्यादिषु ये । तथा ‘ब्रह्म विदाप्नोति परम् ’ (तै. उ. २.१) इत्यादिषु ब्रह्मस्वरूपोपासनातफलादिकमुपदिश्यते । अन्यथा सत्यत्वादि विशिष्ठब्रह्मणा सह कथं सकलकामावाप्ति: फलं तादृशब्रह्मसाक्षात्करणं च सिद्धयति । तस्मात् ‘सत्थं ज्ञानमनन्तं ब्रह्म" (तै उ.२१, ‘आनन्दो ब्रह्म’ (तै.उ. .६), ‘सत्यात्म प्राणारामं मनआनन्दम्, शान्तिसमृद्धममृ तम् (तै. उ१.., ‘ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्धरेतं विरूपाक्षम्’(महाना. उ.१२.१) -इति सत्यज्ञानानन्तरूपं स्वात्माराममुपशान्तसकलोपद्रवकलकं सकलमङ्गलात्मकं परमशक्त्यविनाभूततया शब लरूपत्वेन कृष्णपिङ्गलं विरूपाक्षी त्रिलोचनं ब्रह्म उपक्रमादितात्पर्यलिब्रेरैिरूप्यते । ‘यो वेदे निहितं गुहायाम्' (ते. उ. २.१, ‘इति प्राचीनयोग्योपास्व' (तै..१.६) इति ज्ञानाविनाभूतं तदुपासनं च विधीयते । ‘सर्वा न्कामान्(तै. उ. २.१.) इत्यादिषु सकलकामावाप्तिव्रह्मणा सहोपासकानामवगम्यते । अतो निष्कामनिजध मपेतो निषिद्धकाम्यकर्मरहितो यथाश्रुतिस्मृतिचोदितकर्मानुष्ठानसम्पन्नचित्तशुद्धिःशमायनुगृहीतपरमशिवभक्ति भावित एव मुमुक्षुः श्रुतिसारेभ्यः शिवाभिधेयं परं ब्रह्म विदित्वा तमुपासीत’ इति शानोपासनाविधिरुपपन्नः ”। (२) व्र. उ.२.४. ५. (3)‘न च वयं शानकर्मणोः सर्वत्रैव समुच्चयं प्रत्याचक्ष्महे । यत्र प्रयोज्यप्रयोजकभावो (निमित्तनैमित्तिकभावेशनकर्मणोरुत्रनामयित्रापि शमयेत निवारयितु”-यथा चोरधिया स्थाएँ थुग्रीवा भीतः पलायतेएवं बुद्धयादिरूपेणारमानंगृहीत्वा कर्म करोति । तेन तत्र कर्मप्रवृत्तिनिमित्तत्वाज्शनं कर्माङ्गमि त्यर्थः। आस्मशानस्य तु कर्म प्रवृत्तौ प्रयोज्यप्रयोजकभावाभावान्न तेन समुच्चयः । णुरेवायं न चोर इति तत्त्वज्ञानं यथा नाङ्गमेवमात्मतत्त्वविज्ञानमकर्तृब्रह्मास्मीति ज्ञानं कर्मप्रवृत्तौ नाङ्गमित्यर्थः-ने. सि. १.६०-१ कर्मानुष्ठानकालीनं वेदनं तत्कर्म फल एवातिशयं जनयति । कर्मस्वरूपभेदाङ्गविशेषप्रयुक्तक्रमाधिकारादिविशेष शानस्य देहादिव्यतिरिक्तारमशानस्य च कर्मविशेषाधिकारिण्यपेक्षितत्वेऽपि न परमात्मतत्त्वज्ञानं तत्रापेक्ष्यते— अनुपयोगात्, अधिकाराविरोधाच।