पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
[ शिक्षावल्ली
तैत्तिरीयोपनिषत्


अहम्षट् ।

इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शिक्षावल्ल्यां दशमोऽनुवाकः ॥ १० ॥


अथ शिक्षावल्ल्यामेकादशोऽनुवाकः ।

( अनुशासनम् )

वेदमनूच्याऽचार्योऽन्तेवासिनमनुशास्ति ।

नित्येषु कर्मसु युक्तस्य निष्कामस्य परब्रह्मविविदिषोरार्षाणि दर्शनानि प्रादुर्भवन्त्यात्मादिविषयाणीति ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषच्छिक्षावल्लीभाष्ये दशमोऽनुवाकः ॥ १० ॥


शुद्धिद्वारा ज्ञानहेतवः कर्माणि मुमुक्षुणा यावदात्मज्ञानम् नियमेन कर्तव्यानि 'वेदमनूच्य ' इत्येवमादिकर्तव्यतोपदेशारम्भः प्राग्ब्रह्मविज्ञानान्नियमेन कर्तव्यानि श्रौतस्मार्तकर्माणीत्येवमर्थ:,-अनुशासनश्रुतेः पुरुष संस्कृरार्थत्वात् संस्कृतस्य हेि विशुद्धसत्त्वस्याऽऽत्मज्ञानमञ्जसैवोत्पद्यते। "तपसा कल्मषं हन्ति विद्ययाऽमृतमश्नुते" इति हि स्मृतिः; वक्ष्यति च–'तपसा ब्रह्म विजिज्ञासस्व' इति । अतो विद्योत्पत्यर्थमनुष्ठेयानि कर्माणि, अनुशास्तीत्यनुशासनशब्दात्; अनुशासना


विनियोगः । न केवलमस्य जपो विद्यार्थः, पूर्वोक्तानि कर्माण्यपीत्याह-ऋतं चेत्यादि॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते तैत्तिरीयोप निषच्छांकरभाष्यटिप्पणे शिक्षावल्ल्यां दशमेऽनुवाकः ॥ १० ॥


उत्तरानुवाकस्य तात्पर्यमाह-वेदमनूच्येत्यादिना । वियोत्पस्यर्थं नित्यनैमित्तिकान्य-


(१)“तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’ (बृ. उ. ४.४.२२.) इति प्रवृत्तिरूपाणां वेदानुवदनादीनां विविदिषोत्पादनद्वारा बहिरङ्गसNधनवावगमात्, “शान्तो दान्त ठपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यति’ (बृ. ४. ४. ४. २३.)–इति निवृ तिरूपाणां शमदमादीनां विद्योत्पत्तौ साधनत्वेन विधीयमानतयाऽन्तरङ्गसाधनत्वावगमात्तुयशादीनिं शम दमादीनि च विद्य स्वोत्पत्तावपेक्षते । “कषायपक्तिः कर्माणि शानं तु परमा गतिः। कषाये कर्मभिः पक्के ततो शनं प्रवर्तते ”। भावितैः करणैश्वर्यं बहुसंसारयोनिषु । आसादयति शुद्धात्मा मोक्ष वै प्रथमाश्रमे “॥ -मोक्षधमें ३२६-२६., “प्रत्यविविदिषासिद्धयै वेदानुवचनादयः । ब्रह्मावाप्त्यै तु तत्त्याग ईप्सन्तीति श्रुते बलात् “ । -सं , वार्तिके. १४.न कर्मणामनारम्भान्नैष्कर्ये पुरुषोऽश्नुते ” ।“ आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ।। भ.गी. ३.४६ ६. ३. ५« धर्ममुखं च शानं च ”-इत्यादिवचनेभ्यो शनमत्यन्तोङपुण्यैकायम् । (२) संस्कारो नाम स्वाश्रयस्य प्रागुद्धृतावस्थास- मानावस्थान्तरापादकोऽतीन्द्रियो धर्मः।(३) मनुः १२.१०४. (४) तै- उ. ३.२. • ११ 2