पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(परिशिष्टे) ( १ ) अन्यदर्शद्वधा प्राण्यतारतम्यम् अनेक भेदभिन्नानि तथा शास्त्रान्तराणि च । निर्ममे शंकरः साक्षार्ल्सवज्ञ: संग्रहेण तु || अधिकारिविभेदेन नैकस्यैव सदा द्विजाः । तर्कैरेते हि मार्गास्तु न हन्तव्या मनीषिभिः || यथा तोयप्रवाहाणां समुद्रः परमावधिः । तथैव सर्वमार्गाणां साक्षान्निष्ठा महेश्वरः ॥ एकरूपा परा मुतिस्ततस्तद्विषया मतिः । एकरूपा भवेन्नैव नानारूपा भविष्यति ॥ वेदान्तः शंकरं साक्षान्निर्विशेषद्यात्मना । वक्ति मार्गान्तरान्नैवं ततो विद्या तु वेदजा || अतो मार्गान्तराज्जाता मतयो मुनिसत्तमाः । अविद्या नैव विद्याः स्युरिति सम्यनिरूपणम् || तस्मान्मार्गान्तराणां तु प्रामाण्यं वेदवित्तमाः । मुक्तेरन्यत्र नात्रैव क्रमेणैवात्र मानता || अतो वेदस्थितो मर्त्यो नान्यमार्ग समाश्रयेत् । वेदमार्गैकनिष्ठानां न किंचिदपि दुर्लभम् ॥ अत्रैव परमा मुक्तिर्मुक्तयश्चात्र पुष्कलाः । अतोऽधिकारिभेदेन मार्गा मानं न संशयः ॥ ईश्वरस्य स्वरूपे च बन्धहेतौ तथैव च । जगतः कारणे मुक्तौ ज्ञानादौ च तथैव च ॥ मार्गाणां ये विरुद्धांशा वेदान्तेन विचक्षणा: । तेऽपि मन्दमतीनां च महामोहावृतात्मनाम् वाञ्छामात्रानुगुण्येन प्रवृत्ता न यथार्थतः ॥ दर्शयित्वा तृणं मर्त्यो धावन्तीं गां यथाऽग्रहीन् । दर्शयित्वा तथा क्षुद्रमिष्टं पूर्व महेश्वरः । पश्चात्याकानुगुण्येन ददाति ज्ञानमुत्तमम् ॥ - सूतसंहिता. ४. २२. ६-२६.