पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शंकरानन्दकृता [ शीक्षावल्ली स्वाध्याये महान्यत्नः करणीय इत्येतदर्थं पुनः स्वाध्यायेत्याह । देवपितृकार्याभ्यां देवकार्यं दर्शपौर्णमासादि पितृकार्ये पिण्डपितृयज्ञादि, अथवा देवकार्य वृद्धिश्राद्धादि पितृकार्यं मृतश्रा- द्धादि ताभ्याम् । न प्रमदितव्यं व्याख्यातम् । मातृदेवो माता देवो यस्य स मातृदेवो भव भूयाः । पितृदेवः पिता देवो यस्य स पितृदेवो भव भूयाः । आचार्यदेव आचार्यों देवो यस्य स आचार्यदेवो भव भूयाः । अतिथिदेवोऽतिथिदेवो यस्य सोऽतिथिदेवो भव भूयाः । जननीजनकाचार्यातिथीनाम भीष्टदेवतावत्परिचर्या कुवंस्तदुक्तकारी कर्मणा मनसा वाचा तदिष्टामेव चेष्टां कुरु, मा प्रमादेनापि तदनिष्टचेष्टामित्यर्थः । ननु यवत्पूर्वैः कृतं तत्करणीयम् । तथा च जामदग्न्यः स्वजननीं जघान, शुनःशेषः स्वजनकं तत्याज, याज्ञवल्क्यस्त्वाचार्य, गौतम इन्द्रमतिथिं; ब्रह्मा स्वसुतां जगाम, इन्द्रस्त्रिशीर्ष ब्राह्मणं जधान, क्षत्रियो बलदेवः सुरां पपौ, सोमो गुरोर्भायां जहार, इत्यादि महतामाचारानु- सारादहमप्यनुष्ठास्यामीत्यत आह - यानि प्रसिद्धानि, अनवद्यानि – अदुष्टानि महताम- प्याचरितानि शास्त्रे लोके वा निन्दारहितानीत्यर्थः । कर्माणि लौकिकानि वैदिकानि च कर्त • व्यानि तान्युतान्यनिन्दितानि महतामपि । यथा जामदग्न्यः पितृवचनं चकार, शुनः शेपो विश्वामित्रस्योपकारं न विसस्मार, याज्ञवल्क्यस्तपसाऽऽदित्यमवाप्य शुक्लानि यजूंषि प्रतिपदे, गौतमः स्वभार्याजारायापीन्द्राय प्राणपर्यन्तं कोपं न चकार, ब्रह्मा पुत्रोत्पत्त्यर्थं महान्तमुयमं चकार, इन्द्रश्च त्रिलोकीस्वास्थ्याथं निन्दितां हत्यामपि स्वीचकार, बलदेवश्च शेषोऽपि देवब्रा-- झणकार्यार्थं शुक्रशोणितशरीरमपि स्वीचकार, सोमो गुरोर्गरीयसीं कीर्तिं चकार इत्यादीनि त्वया सेवितव्यानि - अनुष्ठेयानि । नन्नु - पितुर्व ( तृव ) चनकरणादीन्यनुष्ठास्यामि महद्भिः कृतत्वान्मातुर्व ( तृव ) वादीनि चेत्यत आह - नो निषेधार्थः, इतराणि मातुर्व ( तृव ) यादीनि सेवितव्यानीत्यनुषङ्गः । ननु तर्ह्यन्यैः कृतान्यवव्यानि कर्माणि नानुष्ठास्यामि, किंतु मद्गुरुभिर्भवद्भिः सेवितानि सर्वा- ण्यपि वेदैवक्तानि “ अग्निहोत्रं जुहोति " " न कांचनं परिहरेत् " इत्यादीन्यनुष्ठास्यामीत्यत आह- - यानि प्रसिद्धानि, अस्माकमाचार्याणां वेदानां वा सुचरितानि विहितानि कर्मा- ण्यस्माभिरनुष्ठीयमानानि “ अग्निहोत्रं जुहुयात् " इत्यादीनि वेदैरुक्तानि वा शोभनानि लोकल- यश्रेयस्करत्वेन । तानि उक्तानि सुचरितानि | त्वया शिष्येणांपास्यानि निरन्तरमनु- ष्ठेयांनि । 66 " निन्दितानामाचार्यैः कृतानां वेदैरुक्तानां वाऽननुष्ठेयत्वमाह - नो इतराणि । न परदारग- मनादीन्युपास्यानीत्यनुषङ्गः । ये के च संबन्धिनोऽसंबन्धिनो वा तव । ये के चास्मदस्मत्त- स्त्वदाचार्येभ्यः । श्रेया सोऽतिशयेन प्रशस्याः केचन | तर्हि किं क्षत्रियादय इत्यत आह- ( १ ) तै. सं. १. ५. ९. १.(२)? (३)?