पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० दशमोऽनुवाकः ] ब्रह्मविदः सामगानम् हाहाहा ( ५ ) अहमन्नमहम- न्नम॒हमन्नम् । अहमन्नादोऽ३हमन्नादोऽ३ह- मन्त्रादः । अहर श्लोककृह, श्लोककुदहर श्लोककृत् । अहमस्मि प्रथमजा ऋतारस्य । पूर्व देवेभ्यो अमृतस्य ना३भायि । यो मा ददाति स इदेव मा३ऽऽ- ः । अहमन्नमन्न॑म॒दन्तमा३शद्म । अहं विश्वं भुव॑न॒मभ्य॑य॒वा३म् । - १३५ कथम् ? - हावु हावु हावु - अहो कः पुनरसौ विस्मय इति ? उच्यते मेवान्नमन्नादश्च । किंचाहमेव तः, तस्य कर्ता चेतनावान्; इत्येतस्मिन्नर्थेऽत्यन्तविस्मयख्यापनार्थम् । अद्वैत आत्मा निरञ्जनोऽपि सन्नह- श्लोककृत् । 'श्लोकः ' नामान्नान्नादयोः संघा- अन्नस्यैव वा परार्थस्यान्नादार्थस्य सतोऽनै- कात्मकस्य पारार्थेन हेतुना संघातकृत्; त्रिरुक्तिर्विस्मयत्वख्यापनार्था । अहमस्मि भवामि प्रथमजाः प्रथमजः- प्रथमोत्पन्नः । ऋतस्य सत्यस्य – मू. तमूर्तस्यास्य जगतो देवेभ्यश्च पूर्वममृतस्य नाभिरमृतत्वस्य नाभिर्मभ्यं मत्सं- स्थममृतत्वं प्राणिनामित्यर्थः । यः कश्चित्मा माम् – अन्नम् - अन्नार्थिभ्यो ददाति प्रयच्छति–अन्नात्मना ब्रवीति, स इदित्यमेवेत्यर्थः, एवमविनष्टं यथाभूतं मामावा अवतीत्यर्थः यः पुनरन्यो मामदत्त्वाऽर्थिभ्यः काले प्राप्तेऽन्नमत्ति, तमन्नमदन्तं भक्षयन्तं पुरु- षमहमन्नमेव संप्रत्यझि भक्षयामि । अत्राऽऽह——एवं तर्हि बिभेमि, सर्वात्म- त्यादिना । अविद्यालेशवशेन द्वैतावभासमन्नुभवन्विद्वान् ' सर्वस्याऽऽत्माऽहम्' इति मन्यमा- नोऽणिमाद्यैश्वर्यभुजां योगिनां यत्कामानत्वं कामरूपत्वं च ममैवेति पश्यन् युगपत्सर्वान्विष यानन्दानश्नुत इत्युपचर्यत इत्याह - सर्वात्मत्वापत्तेरिति । प्रथमजो हिरण्यगर्भोऽप्यहम् । लुतिस्तावेगानार्था । ' देवेभ्यः ' च व्यष्टिरूपेभ्यः पूर्वं विरारूपभहमेवेत्यर्थः । आवा इति । लोण्मध्यमपुरुषैकवचनम् । पौनःपुन्येनेत्येवं मत्वाऽऽख्यातेषु निपात् (१) °वदादरा इति पाठः । (२) ०वं सर्वाख्या ०. -पाठः।