पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तैत्तिरीयोपनिषत् [ ब्रह्म- आनन्द-वल्ली फलस्य निर्देश: मानन्दमयसंक्रमण- न्तमस्मीत्येवं वेत्येवंवित्,-' एवं ' शब्दस्य प्रकृतपरामर्शा- निर्देशेनैव पुच्छ- र्थत्वात् । स किम् ? अभोकात्प्रेत्य दृष्टादृष्टेष्टविषयसमुदायो प्रतिष्ठाभूतब्रह्मप्राप्तेः ह्ययं लोकः, तस्मादस्माल्लोका 'प्रेत्य' - प्रत्यावृत्य - निरपेक्षो भूत्वैतं यथाव्याख्यातमन्नमयमात्मानमुपसंक्रामति विषयजात- मन्नमयात्पिण्डात्मनो व्यतिरिक्तं न पश्यति-सर्वे स्थूलभूतमन्नमयमात्मानं प- इयतीत्यर्थः । ततोऽभ्यन्तरमेतं प्राणमयं सतरालस्थमविभक्तम्, अथैतं मनोमयं, विज्ञानमयं, आनन्दमयमात्मानमुपसंमति, अथ “ अदृश्येऽनात्म्ये- ऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते " | तत्रैतञ्चिन्त्य:- कोऽयमेवंवित् ? कथं वा संक्रामति ? इति - किं परस्मा- द्वैताद्वैतचर्चा दात्मनोऽन्यः संक्रमणकर्ता प्रविभक्तः ? उत स एव ? इति । किं ततः ? यद्यन्यः स्यात्, श्रुतिविरोधः- “तत्सृष्ट्वा तदेवानुप्राविशं”, “ अ- अत्र च कस्मिन्पक्षे को दोषः को वा लाभ इत्याह - किं तत इति । उभयत्रानुपपत्तिं संशयकारप्णमाह—यद्यन्यः स्यादिति । चोयमुखेन संशयव्यावृत्ति प्रयोजनमाह - यद्यु. भयथेत्यादिना । एतदेव मम विचारारम्भकस्य 'स्वस्त्ययनं' कल्याणं, यन्मामेकत्ववादिनं षेष्वस्तिताया अव्यभिचाराद्विशेषणानां व्यभिचारान्मिथोव्यभिचारिणां चानृतत्वात् सन्मात्रमेव सत्यं न द्वैतरूपो विशेषाकारः । एवं च यथा विचारो निर्णयमन्तरेण न पर्यवस्यति, तथा सदद्वयं विना न विकल्पः प्रशाम्यति । अतः सर्पधारादण्डमालादिविकल्पेष्वनुगम्यमानतयाऽधिष्ठानत्वेन, पुनः सर्वविकल्पनिषेधावसान- तयाऽवधित्वेनानुवर्तमानाविकल्पितानिषिद्ध रज्जुस्वरूपवत्, अध्यात्मादिविकल्पाधिष्ठानसन्मात्रत्वेन तन्निषेधाव- धित्वेन चाविकल्पितमनपोद्यं चात्मतत्त्वमद्वयमस्तीत्येवोपलब्धव्यमिति तात्पर्यार्थः । ( १ ) ' उपसंक्रामति ' विद्वान् ' प्राप्नोति ' इत्येकदेशिनामर्थः । मुख्यसिद्धान्ते तु 'उपसंक्रमणं' विदुषः कोशानां प्रत्यङ्मात्रत्वेन विलापनमिति ज्ञेयम् । पदार्थपरिशोधनावस्थायां प्रथमं विराडात्मानमात्मत्वेन प्राप्य तत्कार्य पुत्रपौत्रादिकं सर्वे तन्मात्रत्वेनापबाध्य, यथा 'अन्नमयोऽस्मि' इत्यवतिष्ठते, तथैवान्नमयमपि प्राणमयमा- त्रत्वेन बाधित्वा प्राणमयात्मरूपेण विद्वान् वर्तते; प्राणमयस्यापि पुनरभ्यन्तरमात्मानं मनोमयं प्राप्य तेनात्मना बाह्य प्राणमयं स्वसामर्थ्यादेव जहाति, यथा कल्पितः सर्पों रज्जुं प्राप्य तत्स्वसामर्थ्यादेव सर्पत्वं मुन्वति, एवमेव पूर्वस्य मनोमयस्य विज्ञानमयात्मना प्रहाणं; विज्ञानमयस्य च पूर्वस्यानन्दमयात्मनावस्थानं; तस्य चानन्दमयस्य पुच्छब्रह्ममात्र त्वेन स्थितिः - इति पदार्थविवेककुशलो निरूपयति । तथा निरूपणानन्तरं वाक्याद्वाक्यार्थ प्रतिपद्य कोशपञ्चकमपबाध्य निर्भये ब्रह्मणि तिष्ठतीत्यर्थः” । वार्तिकटीका. २.८.४७-८ बुभुत्सौ पुरुषेऽन्येषु मनुष्येषु च योऽस्ति यः । आदित्ये चान्यदेवेषु स आनन्दो न मिद्यते ॥१३६॥ परप्रेमास्पदत्वस्य लक्षणस्यैकरूपतः । लक्ष्यानन्दो न भिन्नः स्यादखण्डैकरसो ह्यतः ॥ १३७ ॥ एवं विद्वान् स्वपुत्रादेः कोशषयात्प्रकल्पितात् । न्युत्थायाखण्डैकरसे स्वानन्दे प्रतितिष्ठति ॥ १३८ ॥ तैत्तिरीयकविद्याप्रकाशः (२) तै. ङःः२.६.