पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

erugues] प्रतीचोऽद्वि स यर्थायं पुरुषे । यथा- सवादि॒त्ये । स एक॑ । तैत्तिरीयशाखोपनिषन्- सहावाक्यम् - न्दो यस्य मात्रा समुद्राम्भस इव विप्रुषः प्रविभक्ता यत्रैकर्ता गता - स एष परमानन्दः स्वाभाविकः; अद्वैतत्वादानन्दानन्दिनोश्चांविभागोऽत्रं । तदेतन्मीमांसाफलमुपसंहियते- 6 स यश्चायं पुरुष इति । यो गुहायां निहितः परमे व्योम्न्याकाशादिकार्ये सृ- जीवस्य निरतिशया- वाऽन्नमयान्तं, तदेवानुप्रविष्टः ' स यः' इति निर्दिश्यते; नन्दब्रह्मैकत्वम् कोऽसौ ? 'अयं पुरुषे; यश्वासावादित्ये ' - यः परमानन्दः श्रोत्रियप्रत्यक्षो निर्दिष्टः, यस्यैकदेशं ब्रह्मादीनि भूतानि सुखार्हाण्युपजी- वन्ति, ' स यश्चासावादित्ये ' इति निर्दिश्यते; स एको भिन्न प्रदेशस्थघटाका- शाकारौकत्वर । ● परमानन्दः स्वाभाविक इति संबन्धः । हिरण्यगर्भानन्दस्य मात्रात्वे श्रुत्यन्तरं प्रमाण- यति — एतस्यैवेति । न केवलं हिरण्यगर्भानन्द एव मात्रा ; यश्च प्रागुपन्यस्तः सार्वभौमा- यानन्दः 'स एष यस्य मात्रा प्रविभक्ता' नानात्वमापना सती 'यत्र' निरतिशयानन्देऽकामहत- ब्रह्मवित्प्रत्यक्ष कैवल्ये 'एकतां गता' इति योजना । अकामहतप्रत्यक्षत्वाभिधानाद्भेदप्राप्तिं निर- स्यति–आनन्दानन्दिनोश्चेति । प्रत्यक्षत्वाभिधानमज्ञानसंशयादिव्यवधानाभावाभिप्रायं, " (१) “ ब्रह्मानन्दयोः सामानाधिकरण्यं न " नीलोत्पलवद्गुणगुणिभावविवक्षया । “केवलो निर्गुणश्च ” ( श्वे. उ. ६. ११.) इति श्रुतेः । गुणस्य गुणिना भेदाभेदयोर निरूपणा दुपपन्नं निर्गुणत्वम् । अत्र भेदाभे- दवादी 'न निर्गुण द्रव्यमस्ति' इति जल्पति | मा भून्निर्गुणं द्रव्यम्; ब्रह्म तुन द्रव्यम्, प्रमाणाभावात् । समवायिकारणाव्यमिति चेत्, न; गुणादीनामपि स्वगतज्ञेयत्ववाच्यत्वादिधर्मोपादानत्वात् । गुणो नाम धर्मः । तथा च न निर्धर्मकः पदार्थोऽस्तीति चेत्, न; कस्यचिद्धर्मस्यैव निर्धर्मकताया अङ्गीकार्यत्वात् ; अन्यथाऽनवस्थापत्तेः । तस्मात् ' न निर्गुणं ब्रह्म ' इति वचनं दर्शनप्रद्वेषमात्रम् ” । वि. प्र. सं.पू. २१७. ( २ ) अत्र – ब्रह्मणि । (३) सैषाऽऽनन्दस्येत्यादौ सातिशयानन्दद्वारा निरतिशयानन्दमनुमाय यद्ब्रह्म निरतिशयानन्दात्मकं निर्धारितं, तदत्रात्मत्वेन संक्षिप्य प्रतिपाद्यते; किंच यो हि परमात्मा संत्यज्ञाना- दिवाक्येन सत्यादिलक्षणो दर्शितः, स एव ' यो वेद निहितं गुहायां' इति बुद्धौ चात्मनि बुद्धिस्वरूपे प्रविष्टो निर्दिष्टः, स एव चात्र " स यश्चायं " इत्यादादुपसंहियते, ब्रह्मात्मनोरे कत्वज्ञानदृढीकरणार्थम् । (४) " सत्यं ज्ञानमनन्तं ब्रह्म " (२.१) इत्यवान्तरवाक्येन अद्वितीयं ब्रह्म उक्त्वा स यश्चायं. पुरुषे । यश्चासावादित्ये । स एकः । " इत्यनेन वाक्येन प्रतीचोऽद्वितीय ब्रह्मत्वं बोधयति । ननु कथं ब्रह्मणोऽद्वितीयत्वमाकाशादेः द्वितीयस्य विद्यमानत्वात् ? कथं वा प्रतीचो ब्रह्मत्वं तयोर्भेदस्यै- वानुभवात् ? - इत्याशङ्कायां तस्माद्वा एतस्मादात्मन आकाशः संभूतः | " ( २०१), “ सोड- कामयत । ” ( २. ६) इत्याचाः सृष्टयाद्यर्थवादरूपाः श्रुतय आकाशादे: सर्वस्य जगतो. ब्रह्मण