पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४, देवानन्दः तैत्तिरीयोपनिषत् ते ये शतं कर्मदेवानां देवाना॑मान॒न्दाः । स एको देवाना॑मान॒न्दः । श्रोत्रियस्य चाकामह- तस्य 1 ते ये शत॑ दे॒वाना॑मान॒न्दाः । स एक इन्द्र॑स्या- ऽऽन॒न्द ( ३ ) । श्रोत्रियस्य चाकाम॑हत॒स्य । बृहत्पत्यानन्दः ते ये शतमिन्द्र॑स्याऽऽन॒न्दाः । स एको बृहस्पते॑रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । ते ये शतं बृहस्पते॑न॒न्दाः । स एकः प्रजा- पते॑रान॒न्दः । श्रोत्रियस्य चाकाम॑हत॒स्य । इन्द्रानन्दः प्रजापत्यानन्दः [ ब्रह्म आनन्द-वल्ली हिरण्यगर्मानन्दः ते ये शतं प्रजापते॑न॒न्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकाम॑हत॒स्य ( ४ ) । इति त्रयस्त्रिंशद्धविर्भुजः । 'इन्द्रः' तेषां स्वामी । तस्याऽऽचार्यो 'बृहस्पतिः '। ‘ प्रजापतिः ' विराट् । त्रैलोक्यशरीरो ब्रह्मा समष्टिव्यष्टिरूपः संसारमण्डल- व्यापी । यत्रैत आनन्दभेदा एकतां गच्छन्ति, धर्मश्च तन्निमित्तो ज्ञानं च तद्वि- षयमकामहतत्वं च निरतिशयं यत्र, स एष हिरण्यगर्भो ब्रह्मा; तस्यैष आ. नन्दः श्रोत्रियेणावृजिनेनाकामहतेन च सर्वतः प्रत्यक्षमुपल- भ्यते । तस्मादेतानि त्रीणि साधनानीत्य गम्यते; तत्र श्रो- त्रियत्वावृजिनत्वे नियते, अकामहतत्वं तत्कृष्यत इति प्रकृष्टसाधनताऽवगम्यते । तस्याकांमहतत्वप्रकर्षतञ्चोपलभ्यमानः श्रोत्रियप्रत्यक्षो ब्रह्मण आनन्दो यस्य सातिशयनिरतिशयान- परमानन्दस्य मात्रा – एकदेशः “एतस्यैवाऽऽनन्दस्यान्यानि न्दयोरुपायोपॆयभावः भूतानि मात्रामुपजीवन्ति" इति श्रुत्यन्तरा - स एष आन- - छाकामहतत्वं प्रकृ ष्टसाधनम् त्रयस्त्रिंशत् । अष्टौ वसवः॑ः, एकादश रुद्रांः, द्वादशाऽऽदित्यः, इन्द्रः, प्रजा॑पतिश्चेति । यदर्थं • मीमांसाssरब्धा, तस्य निरतिशयानन्दस्य सिद्धौ वाक्यतात्पर्य दर्शयितुमाह-तस्याकाम- हतत्वेति । तस्य ब्रह्मणो हिरण्यमयस्याऽऽनन्दस्तदुपासकप्रत्यक्षो यस्य मात्रा, स एष (१) बृ. उ. ४. ३. ३२. । (२) तै. आ. १. ९. १. (३) तै. आ. १. ९. ४, (४) बृ. उ. ३. ९. ५, निघ. ५.६६ महा. भा. आदिप. २५.२३. (५) ऐ. बा. २०.८.८; शत. त्राः ४.५.७.२; ११. ६. ३. ५ वा. रामा. ३.२०.१५.