पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
[ ब्रह्म-आनन्द-वल्ली
तैत्तिरीयोपनिषत्


तस्योपसर्गय तस्येदमेव शिरः। अयं दणिः पक्षः । अयमुत्तरः

जरः .पृक्षः । अयमात्मा । इदं पुलुछे प्रतिष्ठा ।

तदप्येष श्लोको भवति ।

॥। इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि ब्रह्म-आनन्दुबळ्यां

प्रथमोऽनुवाकः ॥ १ ॥


 स हि पुर्ष इह विद्ययाऽऽन्तरतमं ब्रह्म संक्रमयितुमिष्टःतस्य च बाह्यकाराव शेषेष्वनात्मस्वत्मभाविता बुद्धिरुनाळस्य विशेषकंचित् कंचित्सहसाऽऽन्तरतमप्र- निरालम्बना च कर्तुमशक्या , इति दृष्टशरीरात्मसामान्यकल्पनया चनेद्दर्शनवन्तः प्रवेशयन्नाहतस्येदमेव शिल। ‘तस्य ’अस्य पुरुष 4 स्थस्य इदमेव शिरः’ प्रसिद्धम् । प्राणमयादिष्वशिरसां शिरस्त्वद् र्शनदिहापि तत्प्रसङ्गो मा भूदिति-दमेव शिर इत्युच्यते । एवं पक्षादिषु योजना । अयं दक्षिणो बाहुः पूर्वाभिमुखस्य दक्षिणः पक्षः । अयं सव्यो बाहुरुत्तरः पक्षः । अयं मध्यम देहभाग आत्माऽङ्गानाम्-“मध्यं येषाम- नामात्मा। ”इति श्रुतेःइदमिति नाभेरधस्ताद्यदीतत्पुच्छंप्रतिष्टा । प्रतितिष्ठत्यन येति ‘प्रतिष्ठापुच्छमिव पुच्छं अधोलम्बनसामान्यात्यथा गोः पुच्छम्। एत- अकृत्योत्तरेषां प्रणम्यादीनां रूपूकत्वसिद्धिः सृषानिषिकश्रुतताम्रप्रतिमावत्। तदप्येष श्लोको भवति । ‘a’ तस्मिन्नेवार्थे ब्राह्मणोतेऽन्नमयामप्रकाशक एष श्लोको मन्त्रो भवति ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः
कृतौ तैत्तिरीयोपनिषदि ब्रह्म-आनन्द-वीभाष्ये प्रथमोऽनुवाकः ॥ १ ॥


कोशंपङ्कोपन्यासस्य तात्पर्यमाह--स हीत्यादिना । ‘पक्ष ‘‘पुच्छ’ शब्दप्रयोगात्सु पणीकारक्युतिं दर्शयति-उत्तरत्र तत्कल्पनया बाघविषयासङ्गव्यपोहेन बुद्धेरात्मनि स्थिरी करणार्थं, नोपासनविधानमिह विवक्षितम् । उपक्रमोपसंहारयेर्बह्मात्मैकत्वप्रतिपादनेनैवोप- (१) अस्यान्नमयस्य स्थूलदेहात्मकस्य पक्षिण उपासितव्यस्य श्येनीकादिपक्ष्याकारेण चीयमानस्याप्नेरिव ।


(२) ऐ.आ.२.. ५. (३) अत्र भाष्ये, टीकायां च वैदिकपाठानुसारिमूलानुवाकसमाप्तिर्रथिता। एवमेव पुरतोऽपि ब्रह्म-आनन्दवीसमाप्तिपर्यन्तं शेयम् । ‘प्रथमोऽनुवाकः इत्यत्र ‘प्रथमः खण्डः ’ इति पाठान्तरम् एवमेव समाप्तिपर्यतं यथायोग्यमुह्यम् । (४) — तंत्र तावज्जीवभावेनावस्थितस्य त्रीणि शरीराणि भवन्ति स्थूलसूक्ष्मकारणात्मना। तत्रान्नरसपरिणामरूपं षाट्कौशिकं ( त्वगसृङ्मांसमेदोऽस्थिमज्जेति ) स्थूलशरीरं