पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ प्रथमोऽनुवाकः]
६५
अन्नमयकोशः


वयोव, मध्ये ग्रन्थस्योपासनविधौ तात्पर्यं च कक्यभेदप्रसङ्गतव; अत एव ‘अट्टेषु स्तुतिः परार्थत्वात्’-इतिन्यायेन यथा प्रयाजादिषु फळश्रवणमैथुवादःवथाSतमयादिप्रतिपत्ते रपि फळश्रवणमर्थवाद एव-तत्तद्दबिस्थिरीकारस्य पूर्वपूर्ववद्विप्रविद्यापनेनात्मनः प्रति पतितैषत्वा--इति द्रष्टव्यम् ।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुदानन्दपूज्यफदशिष्यानन्दसानविरचिते तैतिीयोष
निषच्छांकरभाष्यटिप्पणे ब्र–आनन्दवल्ल्यां प्रयमोऽनुवाकः ॥ १ ॥


तत्तादात्म्यापन्नोऽन्नमय आत्मा भवति । “ स वा एष पुरुषोऽन्नरसमयः' इति छनौ तच्छब्देन प्रकृतमपल्मों परामृश्य तस्यान्नमयत्वप्रतिपादनात् । एवं प्राणादिवक्ष्यमाणकशतादात्म्येन प्राणमयादित्वमपि तस्यात्मनो- ऽधिगन्तव्यम् । तस्य चान्नपरिणामरूपस्य स्थूलशरीरस्याSSत्मत्वोपदेशेन स्वशरीरादन्यस्य पुत्रमित्रकलत्रादे रात्मत्वभ्रमो निवर्ततः। तस्य मध्येऽपि सूक्ष्मभूतारब्धं यत्सप्तदशकं लिङ्ग, तदात्मनः सूक्ष्मशरीरम्, तदुभयस्य हेतुभूता या मलिनसत्त्वप्रधानाऽविद्य सुषुप्ताववभासते, सा तस्यात्मनः कारणशरीरम् । तत्र सूक्ष्मशरीरे प्राणमयमनोमयविज्ञानमयाख्यकोंशत्रयान्तर्भावः । आनन्दमयस्तु कारणशरीरमिति विवेकः.”

 अन्नरसमयशब्देन न प्रसिद्धमेव शरीरं ग्राह्यम् , किन्तु विराडात्मापि । “« येऽन्नं ब्रह्मोपासते ” इत्यत्र ध्यानोपदेशाच्छिरआदिकल्पनायाश्च ध्यानार्थत्वाद्विराड्देवताऽत्र ग्रहीतव्या। पन्चविधकोशानां चित्यात्मकानां नैरन्तर्येणानुसन्धानावुद्धिशुद्धयतिशये विवेकबुद्धिर्भवति । तद्वलाच्च पूर्वं पूर्वं कोशमपहायोत्तरमुत्तरं प्रतिपद्यते । तदेवं सर्वानपि कोशान् प्रविलाप्य “ अहं ब्रह्मास्मि ’ इति ज्ञानान्मोक्षमधिगच्छति । सर्वान्नप्राप्तिः, ’बुद्धि- युद्धिः’-इतिफलद्वयमुपासनस्य श्रुतिसिद्धत्वादविरुद्धम् ।

 (१)“उपक्रमोपसंहारद्वाभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गी तात्पर्यनिर्णये” ।। इत्यखिलदा- न्तानां ब्रह्मात्मैकत्वनिश्चायकानि षड्धािनि लिङ्गानि । अत्र तैत्तिरीयके= ब्रह्मविदाप्नोति परम् ” (२.१.) इत्युपक्रमः; ‘‘ आनन्दो ब्रहृति व्यजानात् ”( ३. ६. ) इत्युपसंहारः‘‘ स यश्चायं ” ( २. ८. ) इत्य- भ्यासः “ यो वेद निहितं गुहायां” (२.१.) इत्यपूर्वतार्चनम् “ अभयं प्रतिघं विन्दते, अथ सो ऽभयं गतो भवति ” (२. ७. ) इति फलश्रुतिः; ‘‘ सोऽकामयत” (२. ६.) इत्याद्यर्थवादः‘ अस नेव स भवति । असद्रदेति वेद चेत् ” (२.६.) इति, ‘ को चैवान्यात् ? कः प्राण्यात् ” ? इत्युपपतिः। (२) जै. सू. ४. ३. १९ (३)‘समिधो यजति ,‘ तनूनपातं यजति ’, ‘ इडो यजति ’, ‘बर्हिर्यजति, स्वाहाकारं यजति ’-इति विहिता पञ्च प्रयाजाहुतयः । यस्मात् ‘तवः हेमन्तशिशिरयोरैक्येन ‘पक्व', अतस्तदात्मका अपि प्रयाजाः पञ्च-(शत. ब्रा. १.४, ४. १; है. सं. २. ६. १. १-५; तन्मन्त्राः ते. ब्रा. ३. ५. ५. द्रष्टव्याः) अफलस्य हि प्रयाजादेः कैमर्थक्यवशात् “ फळवत्संनिधावफलं तदङ्गम् ” ( शबरभाष्ये ४. ४१९. ) , इति न्यायेन फलवदानेयादियागशेषत्वं दृश्यते । यत्रयाजादिविधिवाक्यशेषेण “ वर्म वा एत . यज्ञस्य क्रियते ’इति फलं श्रुतं, तस्य “ अपुस्तुतिः परार्थत्वात् ” इति न्यायेनार्थद्वादत्वम् । प्रयाजादेर्हि . दर्शपूर्णमासप्रकरणपठितत्वेनाङ्गाङ्गिभावस्य निर्णीतत्वात् , युक्तं तदीयफळश्रवणस्यार्थवादत्वम्-( जै. न्या. मा. वि. ३. ३. ११; ४. ३. १-३. इत्यादौ).

सुत्रव्याख्यानरूपायामृच्यनन्तमितीरितम् । तदानन्त्यंप्रसिद्ध्यर्थं जगत्कारणतोच्यते ॥ ३० ॥
यत्सत्यं ब्रह्म कोशाख्यगुहायां व्योमनामके । अज्ञाने कारणे गूढं तस्मादाकाश उर्दतः ॥ ३१ ॥