पृष्ठम्:तिलकमञ्जरी.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

22 कोल्यमाला कबिदुपकारः संगरेषु सेनापतेस्त्वदीयस्य ।'. स जगाद- -'देव, स कृतो येन कश्चिदन्यः करोति । आकर्णयतु देवः । इतः समनन्तराती- तवर्षे निवृत्ताखविरलजलासारवर्षासु वर्षासु प्रवृत्चे संवर्तितसिन्धुपूरपयसि परिणमत्कलमकपिलायमानकैदारिके बद्धस्तम्बतृणसंबाधप्रामसीमूतिज- नितविजिगीषुपार्थिवजनोत्साहे शरत्समये सेनापतिरर्थशास्त्रपरामर्शपूत- मतिभिरमात्यैः सहकृतकार्यवस्वनिर्णयः प्रशस्तेऽहनि समस्तबलपरिवृतः धरणतलमूदितमुजबलावलिचारिभूपालशिरःशेखर कुसुमशेखरनामान- भवनिपालमुन्मूलयितुकामः कुण्डिनधुरात्काश्चिमण्डलाभिमुखमचलत्। क्रमेण चाबढकक्षामिराटोपकम्पमानविततकेतुमेव वनराजिमिरभ्य- धनापदेशस्तम्भितोदयमगस्त्यमुनिममियो मुञ्चलिताभिविन्ध्यशिखराव- लीभिरिव करिघटाभिरन्धकारितैराज्ञाकृष्टानां दुष्टसामन्तानामनीकैरापू- र्यमाणकटकविनिवेशः काश्चिदेशमविशत् । कुसुमशेखरोऽपि किंचि- सवर्पतया तमुपसर्पितुमनीहमानो हीनबलतया च योधयितुमपारयत् । कालातिवाहनमत्र प्राप्तकालमिति चेतसा निश्चित्य संवर्गितसमग्रोपकर- भकलापः शासमार्गानुसारेण दुर्गसंस्कारमनवरतमन्वतिष्ठत् । अन्वहं च दलमानासमनामकक्षामुपहतबहिर्जलाशयामन्तःप्रवेशितप्रभूतधान्यामुप- संगृहीतप्रचुरयवसैन्धनामुदक्तजीर्णवापीकूपपत्र निष्कासितनिःशेषासा- रलोका विषमितप्राकारमूलसमभूतलामवतारमार्गदुर्गामीक्षतखातवलयां निवारिताविज्ञातजननिर्गमप्रवेशामप्रमत्ताप्तपुरुषगुल्मकप्रतिपन्नसकलप- तोलिरक्षां पाणिक्षेपणीयपाषाणकूटस्थपुटितपाकारासनस्थलामनियताव- खानयससिसैन्यसतताशून्यपर्यन्तां . प्राकारशिखरोत्सासूत्रितविचित्र- यानिचयां काशिनगरीमकरोत् । अपरित्यक्तसमरामिलापश्च सहायक- धेयसविषयर्तिनामवनिपालानामनुसंधानाय प्रधानदूतमहरहः प्राहिणोत् ।