पृष्ठम्:तिलकमञ्जरी.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिककमारी। राजकुलमाकल्यन्तमवनिपालदर्शनोसुकतया च संमाषणगोचरामन- निधानपि सकदृष्टानिव राजपुंगवानस्पविखरमालपन्तमुखरीयपटगोकर यितोपायनेन पश्चाइजता पुरुषेणानुगम्यमानं विजयवेगमपश्यत् ॥ हा च कृतसितो दूरादेव संप्रमवता संभाषणेनैनमनुजयाह । सरमसोपसृतं च तं कृतप्रणाममासत्तकुहिमरजोधूसरललाटजानुकर- मुटमुपविष्टमन्तिकोपनीते सविनयमासने प्रीतिप्रसनतारकेण चक्षुधा क्षणमात्रमवलोक्य जगाद- -'विजयवेग, कुशलमखिलवीरचक्रप्रकर ण्डस महादण्डाधिपतेः पृथिव्यामप्रतिहतायुधस्स सराजलोकल बजार युषस । स च किंचिदुझितासनो विनयविरचितावलिः प्रणम्या: अवीर—'अब कुशलम् । यासिनितरजन इव विसर्जिताहंकाई मन्यिरित्थं खयमादिशति सकलत्रिभुवनाभिनन्दितपमानो देवस्त्वदा। भावप्रसाषिताखिलदुर्वृत्तरिपुराजन्यकेन सैन्याधिपतिना विज्ञापितोऽसं. द्वचनेन पञ्चाङ्गचुम्बितमणिकुट्टिमः येन प्रणामः ससंप्रममवनताबार्च- यन्ति देवस्स चरणनखचिन्तामणिपरंपरां पुरःप्रकीर्णचूडामणिकिरण- चक्रवालबालपल्लवैर्द्धनि मूर्दाभिषिकपार्थिवकुलोद्भवा भवदत्त-मीम- मानुवेगमभृतयः सपरिजना राजानः' इत्युदीर्य भूयोऽप्यभाषत-- 'देव, बालारुणामिधानं दिव्यमालीयकर पुरा यस्मेषितं देवेन दण्डाधिपस्य वदत्तं तेन कालमेवावन्तमात्मसंनिघावधुना च करवीक्षित तसकलदाक्षिणात्यक्षोणिपतिना तेन मत्पार्थे प्रहितमिह । मयाप्यचे निवघमणिमिषणगणैः समेतमखिलरवकोशाध्यक्षस्य महोदधेः ससां- क्षिकं समर्पितमित्यवधारयत दिव्यदृष्टया देवः' इति वदन्तं च तक पजातकौतुको नृपः सखितमवादीत्-'विजयम, चिकतक्षेत्र 1.काचिदपि. ६ति.मं.