पृष्ठम्:तिलकमञ्जरी.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमारी। धृतनाधिपोऽपि प्रकृत्यमर्षणः प्रणिपिपुरुषेभ्य उपलभ्य तस तथाविवं समारम्भमधिकोपजातसंरम्भः सरभसप्रघाविताभिरनीकिनीभिरागत्य विहितोपरोधः पर्यन्तेषु काश्याः स्कन्धावारममुश्चत् । कृतासारसरोषध प्रावृषेण्यजलधरन्यूह इव पौरलोकानां महान्तं सातमकरोत् । सामन्ताब सजीकृतसमदसामजघटाविघटनाय दुर्गस्य तेन कृतविसर्गाः क्रमेण निर्जम्मुः। आविष्कृताटोपदुःप्रसहश्च तैः सह प्राकारशिखरवर्तिनः कुसु- मशेखरराज्यलोकस्यान्योन्यकृतनिर्भर्त्सनानि समत्सरसुभटसिंहनादबधि- रीकृताभ्यर्णवासिजनकर्णधोरणिनीरन्ध्रपाषाणक्षेपक्षणमात्रसलीकृताम्बर- तलानि निर्दयमहततूर्यरवपर्यासितकातरकरशस्त्राणि यन्त्रविक्षिप्तामितसतै- लच्छटाविघटमानविकटपदातिगुम्मानि बस्फुरतिरोहितपुरुषखन्यमा- नप्राकारमूलबन्धानि कोषदष्टौष्ठवण्ठश्रूयमाणदुर्गस्थवैरिनिष्ठुराक्रोशानि शिरस्थितफरकफारकमार्यमानप्राकारखण्डीप्रवेशानि तृणपूलकोल्का- नलपदीप्तकरिसारिनिःसरद्विहस्तहस्त्यारोहाणि वेगलमाभितप्तनाराचवि- लीयमाननृपतिकाञ्चनमुकुटानि कुठारताडितप्रतोलीकपाटनिःखनानुसा- रनिपतत्पबलपाषाणवर्षाणि कृतकलकलपामीणावलोक्यमानपहारविक- लविद्रवद्विपघटानि भयानकानि च कुतूहलकराणि च क्रोधजनकानि च हासावहानि च विनोदभूतानि च निर्वेददायीनि च प्रतिदिनमा- योधनान्यभवन् ॥ एवं च काशीग्रहणरक्षणविधावधिरूढगादाभिनिवेशयोरभिनवो- ढदम्पतिकरपल्लवयोः कियानप्यतिपपात कालन् । एकदा वसन्तसमये मासे च समागतायामनशोत्सवतियावतीते निशीथिन्याः प्रथमयामे राजद्वारमागताच द्वितीययामगजघटासु रसिते प्रदोषावसरतूर्ये श्रुताब- सस्तूपरवसंग्रान्तेषु दक्षपर्याणानास्योपवायवाजिनो राजद्वारमतिरहसा