पृष्ठम्:तिलकमञ्जरी.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमारी। शिरोभिराखण्डलच्छिन्नपिच्छैगिरिमिरिव शिखरदीप्यमानवामिनिरि- तस्ततो निषण्णैरेकैकानुचरकृतसाहायकैर्महादण्डनायकैरध्यासितमध्य- मतिभूयस्तया च राजलोकस्य कृच्छूलभ्यनिर्गममवेशावखानमालान- मण्डपमगच्छत् ।। तत्र च नृपतिर्देवताराधनव्यतिकरेण चिरकाललब्यावसरमतिदूर- दर्शितादरैः प्रधानदौवारिकैः प्रविश्य प्रविश्य प्रत्येकशः कारितपणा- ममुपनीतविविधोपायनकलापं द्वीपान्तरायातमवनीपतीनां प्रधानप्रणधि- लोकमवलोकनासनदानसंभाषणादिना यथोचितं प्रयुक्तेनोपचारेण पूजयित्वा स्थित्वा च क्षणं विसर्जितस्थानलोकः खोकशुचिसमाचार- परिचारकपरिवृतः सर्वतः कृतालोकेन पुरतः प्रसर्पता गतिरमसदोलाय- मानकज्जलखिग्धनीलशिखाकलापेन दीपिकानिवहेन वेत्रधारीसम्हेन च समकालमावेद्यमानवा शुद्धान्तमगच्छत् ॥ तत्र चाविरलविप्रकीर्णपुष्पबलिशबलितातिमसृणमणिकुट्टिने विकट- पत्रभाविचित्रचामीकरस्तम्भविरचिताचारुण्यपरिविस्तारिततारनेत्रपटकि- ताने वितानकप्रान्तलम्बमानलोलमुक्तासजि ज्वलदापयष्टिप्रदीपपक- टितप्रशस्तभित्तिचित्रे सुकल्पिताचरणतल्पतलोपशोमिनि शय्याशिरो- भागनिहितधौतकलधौतनिद्राकलशो विशालवेश्मनि कृतावस्थानां निवर्तितनिरन्तराहारग्रहणेन निगृहीतवृत्तिना सकलराज्यसुखोपमोगे- ध्वतिदुष्करेण व्रतचरणेन भर्तुरदर्शनेन च प्रकामकर्शितशरीरामुज्झिता- लंकारामप्यकृत्रिमणकान्तिसुकुमारतादिगुणपरिगृहीतेनामाधुर्येण सुक- विवाचमिव सहृदयानां हृदयमावर्जयन्ती ज्योत्सावदातनिर्माम्बर- धारिणी राकारजनिमिव वारंवारमषिगताधिकविकाशसंपदा मुखेन परिपूर्णमिन्दुमण्डलं तुलयन्तीमुपनीतविविषवसामरणमुत्सवामत बन्धु-