पृष्ठम्:तिलकमञ्जरी.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। च्छटासेेकशिशिरीकृतसकलभित्तिक्षणापतत्पवनगुञ्जगुञ्जन्मणिगवाक्षगु- बामपराह्नरम्यामावासहर्म्यशिखरमान्तवर्तिनी दत्तवलभिकामगच्छत् ॥ तत्र च सितखच्छमृदुदुकुलोत्तरच्छदमुदग्ररत्नप्रतिपादुकप्रतिष्ठमुभ- यपार्श्वविन्यस्तचित्रनेेेत्रगण्डोपधानमध्यासितविशालमणिशिलावेदिकाङ्कं विद्रुमदारुपर्यङ्कमधिशयानस्तत्कालसेवागतैर्गीतशास्त्रपरिज्ञानाय दूरारूढ- गर्वैर्गान्धर्विकोपाध्यायैः सह वेणुवीणावाद्यस्य विनोदेन दिनशेषमनयत् । मस्तशिखरपर्यस्तमण्डले च तरणावुत्तीर्य कृतसकलसांध्चकृत्यो विधाय देवतासपर्यामागृहीतविकरशृङ्गारवेषो घटितपरिवेषैः सर्वतः परिवृतो भृतासिपट्टप्रभापटलपोषितप्रदोषतिमिरैः शरीररक्षाविधावधिकृतैर्वीर- पुरुषैर्द्वाारदेशोपविष्टसोपायनानेकप्रधाननगरलोकमनेकभङ्गरचितरङ्गाव- लीतरङ्गितमसृणमणिकुट्टिमोत्सङ्गमविरलप्रकीर्णपुष्पप्रकरमखिललोकप्रा- र्थनीयसंगमाभिर्मर्त्यलोकलक्ष्मीभिरिव राजलक्ष्मीं द्रष्टुमेकहेलयोपगता- भिरनर्ध्यरत्नानाभरणभूषिताङ्गयष्टिभिर्वारयोषाभिरापूर्यमाणपर्यन्तं क्वचित्सु- स्वासीनसचिवपुत्रविचार्यमाणनव्यकविनिबद्धकाव्यगुणदोषविभागं कचि- दाबद्धमण्डलीकवैपञ्चिकप्रपञ्च्यमानललितपञ्चमग्रामरागं कचिद्वान्छिता- धिकारसेवकचारपरिवार्यमाणविकटवेत्रासनोपविष्टप्रधानसचिवं कचिल्लि- गन्यमाननिःसंख्यराजाज्ञालेखमुद्रासिन्दूरपूरारुणीकृतदिवं यत्र क्वचिच्च- तुरपरिहासरञ्जितराजगणिकाकटाक्षकणकृतार्थीकृतपूर्वसंसृष्टविटसामन्तं कचिददानरुष्टदुष्ट्टटप्रतीहारहठनिर्धार्थमाणरोषदष्टौष्ठकण्ठव्रातं सर्वतश्च प्रकटिताहंकारैः परुषहुंकारवित्रासितजनैरुद्धतांस्तर्जयद्भिर्मान्यलोकं कृताञ्जलिपुटैरावर्जयद्भिरुर्ध्वस्थितानुपवेशयद्भिरनुपयुक्तानिष्काशयद्भिर- धिकृतान्स्वकर्मसु व्यापारयद्भिर्वावदूकानमूकन्नते धारयद्भिर्महाप्रतीहारैः कृतावेक्षणं द्वारदेशादपक्रान्तसकलपदातिपरिवारैरुदंशुमणिमुकुटभास्वर-