पृष्ठम्:तिलकमञ्जरी.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाल। पनितावर्ग सहसगुणमूल्यैरंशुकै खालंकारैध संभावयन्ती शकावतार- गमने सबहुमानेन, वैमानिकदर्शने सविस्मयेन, दिव्यहाराहुलीय- कालंकारनामे सपरितोषेण, वैतालरूपायावर्णेन सत्रासेन, कण्ठच्छेद- समये समासादितमूच्छेन, राजलक्ष्मीनर्मभाषितश्रवणे सहासोल्लासेन, माविखेचरचक्रसाम्राज्यसुतवस्मास्यवसरे समारूढपरमानन्दनिष्पन्देन मनसा, पार्श्ववर्तिपरिजननिवेद्यमानं पत्युरतिक्रान्तयामिनीवृत्तान्तमा- कर्मयन्तीमनतिदूरवर्तिनीमिः सैनिधापितसितकुसुमदामदूर्वाक्षतदधि- लवामिरमलकाञ्चनस्थालविनिहितोच्छिखज्वलपिष्टमयमङ्गलपदीपाभिः प्रत्यप्रविरचितचतुष्कचारुणि मणिवितर्दिकापृष्ठपीठे प्रतिष्ठापितवितत- हेमपट्टाभिर्मुहुर्मुहुरदेशप्रहितलोचनाभिः प्रतिपालयन्तीभिः क्षोणी- पालागमनमतिरुचिरवेषाभिरन्तःपुरविलासिनीभिः परिवृतां मदिरावती- मद्राक्षीत् ।। दृष्ट्वा च दूरविकसितस्मितादृष्टिस्तां ससंश्रमकृताभ्युत्थानां करे गृहीत्वा तत्र मणिवेदिकापृष्ठवर्तिनि समीपोपविष्टैयुगपदुत्थाय विहितप्र- णामैःप्रधानान्तर्वशिकैः सादरमुपदर्शिते स्पर्शवति हेमविष्टरे न्यवेशयत् । उपविष्टच दक्षिणं पार्थमाश्रित्य तस्याः क्रमेणैताभिः सकललौकिका- बारकुशलामिरवनितामिः प्रयुक्तमवतारणकमङ्गलमन्वभवत् ॥ अथ पुरोहितपुरःसरेषु विहितसायंतनखस्त्ययनकर्मस्वपक्रान्तेषु प्रमोदसलिलष्लुतेक्षणास दत्त्वा कृतानुदीरिताशीर्षु निर्गतासु बान्धव- वृद्धासु प्रखितेषु यथा खमषिकारसदनानि सौविदलेषु प्रारब्धपरि- हासपेशलकथासु सित्वा मुहूर्तमपसृतासु सव्याजं प्रियसहचरीषु प्रकटिताङ्गरागशुक्तिषु प्रभृष्टमणिदर्पणासु समुत्सर्पितविलासदीपवर्तिषु संनिधापितकुसुमपटवासताम्बूलरलालंकारपटलकासु निर्यातासु शुद्धान्त-