पृष्ठम्:तिलकमञ्जरी.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमारी। तिविकृतरूपदर्शनमयात्पलायितुकामानिव खायुप्रन्थिगाइनद्धान्दधानम् , आजानुलम्बमानशवशिरोमालमेकं वेतालमद्राक्षीत् ॥ तं च क्रमानुसारिण्या दृशा चरणयुगलादामस्तकं प्रत्यवयवमवलोक्य किंचित्कृतस्मितो नस्पतिरुवाच--'महात्मन् , अनेन ते प्रवृद्धेन सह- साकाशसंनिभप्रभाभारमरितककुभा स्फुटोत्फुल्लनयननासापुटेन मुखप्रवृत्त- संततालस्रोतसा प्रकटितकरालदंष्ट्रामण्डलेन विदारितविकटसृक्णानिका- मभीषणश्रवणेन वपुषेव मुवनत्रयत्रासकारिणा हर्षाट्टहासेनजनितमति- महकुतूहलं मे । कथय किमेतदसमञ्जसं हस्पते।' स जगाद–'राजन् , किंचिदन्यत्त्वदीयमेव चेष्टितम् । त्वया हि फलमभिलष्य किंचिदिय- मस्सस्वामिनी श्रीरनुदिवसमासेवितुभुपक्रान्ता । सेवकाश्च फलप्राप्तिकामाः प्रथममुपचारेण गृहीतवाक्यं परिप्रहलोकमावर्जयन्ति । ततस्तेन कुतप- क्षपरिग्रहेण माहितसंबन्धाः प्रभूणामशक्तमात्मशक्तिमुपदर्शयन्ति । एष ताज्जगति दृश्यते व्यवहारः । त्वया तु विपरीतः प्रस्तुतोऽयं सेवा- विधिः । तथा हि—खपनवस्त्रमाल्यानुलेपनालंकारादिमिः सततमेनां देवतामुपचरसि । यस्तु प्रणयपात्रमस्याः सर्वदा सविधवर्ती कार्यकर्ता जनोऽयं सर्वपरिजनप्रामहरस्तमाहारमात्रदानमात्रयापि नामवयसे । मित्रीकृते हि मयि साधकानाममीष्टसिद्धिः। किमियमैश्वर्यमदनिश्चेतना वितन्यमानमतिमहान्तमपि त्वया पूजोपचारं पश्यति । दृष्वा च किं प्रकृतिचञ्चला चेतस्पवधारयति । कृतावधारणापि किमेकान्तो वीरपुरुषसाहसाक्षिप्तहृदया पक्षपातं गृहाति । गृहीतपक्षपातापि किमव- ज्ञया विपक्षीकृतेन मया कृतप्रतिबन्धा बन्नाति वरप्रदानाय बुद्धिम् । सदलमबुद्धिपूर्वकेण बुधजनहासकारिणा निरवधे शैकफलेन फ़ल्गुनानेन सेवाप्रकारेण । यदि स्फुटमेव फळमुत्कृष्टमीप्ससि, ४ति.मं.