पृष्ठम्:तिलकमञ्जरी.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कायमान। लिप्स का विमविरहितजपध्यानादिकर्मकामया सेवया मनः प्रसाद- यितुमचिरेण देव्याः, तवमदुपचारपूर्वमधप्रति सर्वपकल्पया- क्रियाकल्पम् । अन्यथा केयो भविष्यति तवैष सेवावेश्यः । इति वादिनस्तस्य वचनमनुवर्तमानो मेदिनीपतिर्विहस किंचिसोपहासम- वदत्-'सर्वमुपपन्नममिहितम् । उपदिष्टमकिष्टया युक्त्या । प्रबोषिता वयम् । यथा निदर्शितः सूक्ष्मदर्शिना तथैवैष सेवामार्गः। परिग्रहजने संनिधौ सति कोऽधिकारः प्रभूणामप्रपूजायाम् । महती मूढता। गाडमविवेकविरूसितम् । अमतिविधेया वैधेयतेयम्, यदस्माभिः सर्वसेन्यगुणसंपदुपेतं भवन्तमपहाय प्रमादादिदोषोपहतचित्तवृत्तिमि- रियमप्रत एव देवता सेवितुमुपक्रान्ताः। कृतश्च पूजाविधेरकरणेन कियानप्मबहुमानः । अथ वा जन्मनः प्रमृत्यकृतपरसेवानामत्र बमात्रोऽपि नामाकं दोषः । तवैव प्रमचतासौ, यजानतापि नीतिमार्गमादित एव नोपदिष्टोऽसभ्यमेष क्रमः । किमिदानी कुर्मः । प्रस्तुतमिदं कर्म । कृतश्च निश्चलो मनसि संकल्पः । यावन्नैप परिसमाप्तः कल्पस्तावदल्याप्यनुवृत्तिरुपचारो वा न कस्यचिदैवतस्य विवक्षितफळापेक्षया कर्तव्योऽस्माभिः । अवधार्य चेदन्वीमता(१)न कार्यः। प्रस्तुतेऽसिनसत्कर्मणि कार्यसिविविषयो विचारो नापि कतिचिहिनानि प्रार्थनीयः पूजोपचारो यदि चाभ्यवहारेण प्रयोजन पूज्यस्य । ततः सज्जा वयं तदुपपादनाय । गृयतामयम् , उपयुज्यतां ज विविकमसैव देवतागृहस्स स्पृहणीयतममाश्रित्य कोणमेकमखि- कोऽप्येष देव्या विशेषपूजार्थमाहृतोऽद्य यानेकफलमूलोपदंशः । रष्टमात्रः सुदुप,हणो मोदकादिः प्रभूतभक्त्यपलि: (01 इत्युक्तवति सो भूयोऽप्यसौ सहासमयदर--नरेन्द्र, न वयं पक्षिणः, न पचवः,