पृष्ठम्:तिलकमञ्जरी.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। च सम्यक्प्रज्ञया प्रस्ताचोचितमनुष्ठानम् । प्रज्ञोयमावरणिमन्थाविव हविर्भुजः पितरौ कार्यसिद्धेस्तौ हि पुरुषव्यापारानुगृहीती नास्ति तद्वस्त यन्न साधयतः । इत्यभिधाय कृतपार्वावलोकनो विहितमदेवता- मुध्यानस्मरणविधेर्विधाय नरपतेरात्मनश्च वपुषि रक्षामन्त्राक्षरमयं कवक भुपकर्णमूलमनुश्चकैरुचरिताक्षरपदस्ता विद्यां न्यवेदयत् ॥ राजापि सविनयाबद्धकरसंपुटः श्रद्धावता हृदयेन परमनुगृहीतमा- स्मानं मन्यमानो विधानतस्त्रां जमाह ! संज्ञादिष्वपरिजनसंपादितैश्च सामान्यमनुजेश्वरगृहदुर्लभैः पुष्पैः फलैः परंशुकै रलाभरणैश्च भूरिमिः परमया भक्त्या रोमाञ्चिततनुर्मुनिमर्चयांचकार । विरते च पूजाया राजनि पुनः खस्थानोपविष्टे प्रीतहृदयो मुनिः पात्रकृतोपकारतया कृता- र्थमात्मानं मन्यमानस्तूष्णीक एव क्षणमात्रं खित्वा किंचिद्धवलितकं- घरो भर्तुः पृष्ठभागे समुपविष्टां विनयनिभृतवपुषं प्रहर्षनिर्मरां मदिरा- वती प्रसादाया दृष्ट्या सुचिरमवलोक्य सस्मितमवादीत्-राजपुत्रि, निवर्तितस्तावदरण्यगमनादेष ते प्रणयी जनः । नियोजितश्चातिदुष्करे देवताराधनकर्मणि । मा म कुप्यश्चेतसि यदस्माभिरकृत्वा प्रश्नमश्रुत्वा प्रतिवचनमगृहीत्वानुमति महाभागायाः कृतास्य चेतसो नियन्त्रणा निवारणा च | विषयोपभोगसुखानामत्र च भवत्कल्याणसंपादनसत्वरा चित्तवृत्तिरेवापराव(ध्य)ति, न बुद्धिः । कल्पश्चायं यतोऽस्य कतिचि- द्दिनानि दूरखितयैव कल्याणभागिन्या सर्वापि कर्तव्या भर्तृजनोचिता प्रतिपत्तिः । तथा हि-आत्मा निवारणीयो धृत्या न वृत्त्या, खमाब- खिग्धयोपसर्पणीयो दृष्या न काययष्ट्या, संभाषयितव्यो मनसा न वचसा, प्रेषयितव्याः शरीरवाटोपलम्माय सख्यश्चतुवर्णरेखा नाना १. 'दूर्वव' इति स्यात.