पृष्ठम्:तिलकमञ्जरी.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। वक्तुं यथायुक्तम् । इत्युक्तवति पार्थिवे चित्तपरिमावित्रतदीयोपताप एवं दत्तोद्वेगो मुनिस्तत्क्षणमेव योगनिद्रामगात् । उन्मुद्रितेक्षणश्चानतिचि- रेण साहों नृपमुवाच-राजन्, भुक्तभूयिष्ठमधुना वर्तते तवापत्यसं- ततिप्रतिबन्धकमदृष्टम् । अतो मनसि धृतिमाघेहि । मा विधाः खल्पमपि विषादम् । मा समुत्पादय चित्तखेदमस्याः सदासुखोचिताया निजप्रण- यिन्याः प्रतिकूलाचरणेन । मुञ्चारण्यगमनस्पृहाम् । गृहावस्थित एव कुरु देवताराधनम् । अर्पय समस्तस्यापि वनवासोचितस्य क्लेशस्याङ्गम् । अही- कुरु मुनिव्रतक्रियाम् । किं च ते दूरवर्तिनीभिरपराभिर्दुराराधामिर्दै- बताभिः । इमामेव प्रकृतिसौम्यां सततसंनिहितामुपास्स सकलक्षिति- पालकुलदेवतां राजलक्ष्मीम् । इयं हीनाकुकुलभरतभगीरथादिभूपाल- पराक्रमक्रीता त्वदन्वयनिसर्गपक्षपातिनी त्वया सकलभुवनप्रतीक्ष्येण पूज्येन सुधिनों धार्मिकेण निगृहीतेन्द्रियवृत्तिना दृढभक्तिनात्युदाराशयेन प्रमादपरिहारिणा कालोचितज्ञेन प्रक्रमप्रकटितक्षात्रतेजसा विधिवदारा- ध्यमाना नियमाप्रसादं गमिष्यति, अभिमतार्थविषयं च वरमचिरेण वितरिष्यति । अमं च भक्तिप्रवणेन चेतसा गृहाण निर्विकल्पमल्पपु- ण्यजनदुर्लभां त्रिभुवनख्यातयशसमपराजिताभिधानामशेषविद्याधरेन्द्र- पूजितां विद्याम् । कुरु दिवसस्य रात्रेश्च भागत्रयमशून्यं देवतार्चनेना- वसाने च तस्य जपं जप्यचरितसमाहितेन चेतसा । भक्तिमजनैकचिन्ता- मणिमिमामैतिहि(१) । महाप्रभावासौ प्रयमवता पुरुषविशेषेण सतत- माराध्यमाना नास्ति तत्फलं यन साधयति । फलाभिमुखीमूता च त्रिलोकीपतेः पुरंदरस्यापि चेतो विधेयीकरोति, किमुतापरासां देवता- नाम् । केवलं कर्तव्येषु दृढमप्रमादिना भवितव्यम् । आलोचितव्यं १. कार्यमिति शेषः. २. 'या' इति स्यात. ३. 'मवेहि इति स्वाद..