पृष्ठम्:तिलकमञ्जरी.pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमञ्जरी। सुतया । विहस्य मन्दं कदाचित्कृत्रिमादिशिखरवर्तिनि सरायतने देवतार्चनव्यपदेशेन द्रुतगृहीतमुक्तग्रामरागामनुरागनिगडितगमनसिद्धा- ध्वन्यगणवितीर्णकर्णा रनवीणां वादयन्ती, कदाचिदन्तिकन्यस्त- विविधवर्तिकासमुद्रा प्रगुणीकृत्य परिचारिकाभिः पुरोऽवस्थापिते पृथुनि चित्रफलके निपुणमालोच्यालोच्य मकरकेतुवाणवातविद्धा देवस्यैव रूपं विद्धमभिलिखन्ती, कदाचिदुपरितनसौधशालारचिततरजा समग्र- सोपाङ्गनाधा वेदनिष्णातासु प्रकृष्टनर्तकीषु प्रयत्नरक्षितमक्षुण्णमन्यैर- भिनयाङ्गहारकरणविशेषविषयं प्रयोगजातमारोपयन्ती, कदाचित्प्रहृष्ट- मानसा द्रष्टुमागतं मामेव 'गन्धर्वक, कथय कथमम्बासमादेशाद्गच्छता सुवेलभूधरमयोध्यायामीक्षितस्त्वया कुमारहरिवाहनः । कथं दर्शि- तास्स चित्रपटवर्तिनी मत्प्रतिकृतिः। किमुक्तमवलोक्यतामाननम् । कियन्तं कालममुना सह प्रवृत्तोऽस्मत्कथासंलापः' इति पुरा कन्यान्त:- पुरगतेन देवेनैव सूचितं पूर्ववृत्तमस्मद्वृत्तान्तमावावयं पृच्छती, कतिपयान्यपि दिनान्यनयत् । कियद्वा कथयामि- तापं तन्वति वारिदारपय इव त्वद्विप्रयोगे दृढ़ दुर्वारोत्कलिका दलभिनवैरम्मोजिनीनामपि ! पक्षोल्लासितरंहसोऽभिसरसामाली कलध्वानिनः कादम्बा निपतन्ति मानसभुवो वेगादुपेत्याधुना ॥ तन्वन्यास्त्वमिति प्रसादविशदं नासीति खेदालर्स चक्षुरपथावतारिणि जने व्यापारयन्त्या मुहुः । हर्तिप्रभवाः प्रतिक्षणभक्खेदाम्बुदाहज्वरे बाप्पाम्भःकणिकाः पयोधरतटे पुप्यन्ति शुष्यन्ति च ॥ अद्य तु प्रातरेव निजनिवासमासादपूछे कृतावस्थाना नगरपरिसर- प्रदेशदर्शनव्यपदेशादागमनमार्गमवलोकयन्ती देवस्य दक्षिणदिगन्ता-