पृष्ठम्:तिलकमञ्जरी.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमारी। ३५१

तिमिररक्तातपच्छेदा नूतनद्वीपिचर्माच्छादितेव स(शबला) शिलोच्चयक्षितिरलक्ष्यत । रणरणायमानषट्चरणमालावलयितचरणानि परस्परासाशद्धितानि यतियोगेन निगडितानीव ददृशिरे कमलदीपिकासु चक्रनाम्नां मिथुनानि । पुरस्तादस्तभूभृतः प्रततवडवामितापिते पतितमपरार्णवरोहकटाहे निरूप्य तपनतपनीयमाषकमुदीरितकलकली तैराकुलीकृतो नैनाजगाम श्यामतां प्रदोषः । कुसुमकोशकोडकूजचधरीकाणि पञ्चसंकोचविरलायमानधनविटपजालकानि निद्रालसनिलीननीडजाकान्तिलम्बलताशिखाप्राणि तनुनापि तमसा तिरोधीयन्त तमालतरुगहनानि । प्रतिप्रसूनमासीनसकलोपवनमधुकर इव निरन्तरनिलीननीलेकण्ठकलकण्ठावगुण्ठित इव चकासामास मांसलीभूतकालिमा काननाभोगः । क्षणेन च कठोरतरतां कलयता कलिकालेनेव कलुषास्मना तमस्तोमेन कवलितं सकलमपि भुवनमेवर्णमभवत् । दृष्टिविरहितेब सृष्टिरिन्द्रियाणामुदभाव्यत । रसातलोदरगता इवाज्ञायन्त ककुमः ।समुद्रजलममेव समदृश्यत मही । मुरारिजठरावासित इव व्यभाव्यत समग्रोऽपि भूतप्रामः। तारकादिभिर्दिग्विभागानां पुष्पपरिमलेन विटपिनां ध्वनिना तिरश्चां चरणसंचारेण वर्त्मना व्यज्यत विशेषः । किंच-- नक्तंचरकुलानां प्रचारः, खजिनामूलचरणावस्लितिः, उलूकानां चक्षुरालोकः, चक्रनानामपनिद्रत्वमद्रावभवत् । अति भाखरमणिप्रमोचम्भिताकाशमादिदेवायतनमपहाय सकलमपि विश्वमानशे तिमिरराशिः।एवं च विगलिते निशीथिन्याः प्रथमयामे निखिलमपि निर्माय सायंतनं नियमकर्म प्रणम्य दूरस्थमप्यादरेण गुरुजनमषिगतोदय-


१. भूमृद् राजा, गिरिश्च. २. द्विजाः पक्षिणः, विप्राश्च . ३. 'नन्वाज ' स्पात् , ४. प्रकृष्टदोषश्च. ५, नीलकण्ठो मयूरः, कलकण्ठः पिकः. ६. म्लेच्छम्, नीलं च ५. शरभपक्षिणाम्,