पृष्ठम्:तिलकमञ्जरी.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५० काव्यमाला।

निकटोद्देशमादेशमुपयाचितवान् इति । प्रहृष्टेन परिपृष्टा मया निहस्य सा खैरमवनतमुखी 'कुमार, सर्वदा परित्यक्तपरविषयचिन्तायाः सततमात्मकर्मसु निविष्टदृष्टेः पर्वतारण्य इह सदृशरूपविज्ञानानुषैरपि समं न मे परिचयः । किं पुनः पक्षिरूपैः । अपूर्वः कश्चिदयमागतः पतत्री' इत्यभिधाय विहितो लोकावलोकना सांध्यकृत्यनिर्वर्तनाय तसाद्दीपिकातटशिलातलादुदतिष्ठत् ।

 अत्रान्तरे नितान्तमुपजातकुतूहलो नीलबहलपक्षमापटलचञ्चुपुटमनुकर्तुमिव तस्य शुकविहरूस्याङ्गमुल्लासितहरितपत्रसंततिररुणतां निनाय निजमण्डलं चण्डभानुः । ककचकृत्वातिवृत्तरक्तचन्दनस्तम्भच्छेदच्छविना दिनकरबिम्बेन चुम्बितप्रान्तमञ्चलन्यस्तधातुमुद्रास्तवकमिवाम्बरमराजत ।पुखीभूय मूले युगपदतिवाहिततरुणतपनातपाः पुरस्तादुद्गतं ध्वान्तमनुगन्तुकामा इव प्रावर्तन्त पूर्वामिमुखमखिलाः पादपच्छायाः ।..."संसमानसरलरविकरशिरासंततिः स्वस्थानचलितद्विजसमूहो विवर्णसंकुचितच्छविः प्राप्य परिणतिप्रकर्षमस्तोन्मुखो बभूव दिवसः ।क्षतक्षपातमसि प्रकाशितजगन्निशान्ते शान्तिमुपगते दिवसदीपार्चिषि धृतोन्मेषशेषत्विषा तपनबिम्बेन परिगृहीता रक्तसूत्रवर्तिरिव पुरतः स्फुरितभाखरीझारा वरुणदिशि गुजारुणा संध्या व्यराजत । निरस्तघनरागेण तमसा बद्धमुकुलाः कान्तिमुभयथापि हरितां प्रापुरनिन्यः ।सांध्यरागसंमेदारुणानि रविवियोगदलितरक्तारविन्दिनी हृदयरागानुरबितानीव रेजुरदृष्टपारतीरोपान्तनीराणि । निनोन्नतविभागविश्रान्त-


१. अम्बरं वस्त्रम्, गगनं च . २. द्विजा दन्ताः, पक्षिणश्च . ३. आदित्यस्याङ्गारप्रतिभत्वम्, ४. हरितां दिशां कान्तिं संकुचिताः कमलिन्यः, (पक्षे) हरितां नीलाम्.