पृष्ठम्:तिलकमञ्जरी.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। प्रचारो विधिः नास्त्यगोचरः पुराकृतकर्मणाम् । अशक्यप्रतीकारा कृतान्तशक्तिः । अव्याहता गतिः सर्वत्र भवितव्यतायाः । येन भुवनवयल्यातभूपतिकुलोद्भवानामसदृशानुभावशुभलक्षणाश्लिष्टवपुषामनुसूतनीतिमार्गाणामुपशमादिगुणगणजुषामीदृशानामप्याकृतिविशेषाणामेवं- विधान्यापतन्ति व्यसनानि' इति कृतविमर्शः स्थित्वा क्षणमवोचम्'मलयसुन्दरि, किमर्थमपगतसकलदोषानुसङ्ग्मेवमेवात्मानमवसादयसि । मा विषीद । मा स्वेदमुद्वह । मा कृतान्तमाक्रोश । मा कर्मणां देहि दोषम् । इह हि संसारसद्मनि समासादितावतारः स्वभावविमलोऽपि जन्तुरेकत्रैव जन्मनि दशावशेन दीपाकुर इवानेकानि रूपान्तराण्यनुभवति । तथा हि-विपुलेश्वरकुलोत्पन्नोऽपि नामोति निरपायानि विषयाखादसौख्यानि । असंख्यपरिवारोऽपि क्षणेनैकाकिता याति । निःप्रत्याशतां गतोऽपि सर्वलोकातिगमकरसाद्वस्तु लभते । लब्धाभिमतलाभोऽपि शगिति वियुज्यते तेन । जाताप्रतिविधेयविरहोऽपि भूयः समागच्छति तेनाभिवाञ्छितेन । अनिरामयशरीरोऽपि मरणावहां विपदमासादयति । लब्ध्वापि परमामकल्पतां कल्याणपरम्परामधिगच्छति । तदेतदमृतविषभूतं वस्तुरूपमधिगम्य कस्माद्विषादिनी भवसि ।कथय दिव्येषु वा मानुषेषु वा यस्यैकयैवावस्थया व्यतीतः कालः ।यश्चातिपुण्यवानपि प्रागनुभूय सौख्यानि पश्चान दुःखं प्राप्तः । सर्वथा धैर्यमाधेहि । धारय परममन्तःपरितोषम् । उपगतः संप्रति प्रतिकूलचारी विषमयः स ते विषमदशाविपाकः । सिद्धा शून्यसिद्धायतनसेवा । समाप्तिमुपगतमाधोपदिष्टं मन्त्रजपकर्म । फलोन्मुखीभूतो विरसवनफलाहारः। स्फुरितमाजन्म पतिव्रताव्रतेन। तिष्ठति स ते दीर्घायुषटितक्लेशो जीवितेशः । पृच्छ प्रथमदर्शनात्परेण वृत्ता मामेव तद्वांर्ता{म्] । 'यथा