पृष्ठम्:तिलकमञ्जरी.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। ३४५

दक्षिणसमुद्रान्तरद्वीपे दिव्यजिनगृहप्राकारशिखरखिता नाव्यवस्थितस्य दृष्टिपथमागता, यथा काञ्चीनगरावासितेन निर्गत्य नृपगृहोपवनमध्यादर्धरानसमये सज्जितसमप्रात्मसैन्येन संप्रामः कृतस्तेन, यथा च विकलीकृतेनाप्यरातिना शायितः क्षणमसौ दीर्घनिद्रया, याहशी च सा दीर्घनिद्रानुभूता तेन, यत्र च गतेन देशान्तरगताममुस्मृत्य भवती मुचिरमासितं विषादपरेण, यस्य च करे खहस्तसंचारितलिपिः स ते स्वकुशलोदन्तलेखः सविस्तरो दत्तः' इत्यादि सर्व वेनि । केवलम् 'अनासन्नदेशस्थेन कथमिह स्थितायातेन सह समागमो माची भवत्याः।इत्येतदेवाविज्ञातमास्ते इत्यभिहिता । तेन सा युगपदुत्तीर्णदुःखभारलघुशरीरा समुत्पत्य सुरलोकमिव गता परां निवृत्तिं प्रापत् । अभिमतसमागमोत्सुकायाश्च तस्याः सर्वदा दूरीकृतः शनैः शनैरागत्य लब्धावसर इव समीपमुपससर्प कन्दर्पः । समागतानदर्शनाय गतेन्दुसंक्रमितचन्द्रिकेव द्विगुणमुल्ललास लावण्यच्छाया। कान्तिचन्द्रिकावतारमीतातपपरामृष्टमिव हृष्टलोचनपत्रभवद्वदनशतपत्रम् । अञ्जनरजोरागमिव निधिल्सुरक्षालयतरनायतापानमक्षियुगलम् । आनन्दबाष्पस्तनावरणवल्कलमिव त्याजयितुमुदगच्छदच्छिन्नसंततिः समन्ततः प्रकीर्णकनकचूर्णाभिरामो रोमभेदः । प्रथमसंगमप्रथितसाध्वसानीव समकम्पन्त संततखेदानि सर्वानानि । प्रस्तुतप्रहर्षसंवरणा च सा तत्क्षणान्तःप्रविटरतिचरणनू पुररणितसंमिनेनेव गद्गदेन खरेण स्वैरमगदत्—'कुमार,किं तेन तव समागमप्रकारेण विज्ञातेन । तिष्ठतु स तावत् । सुचिरमनुभूतानि मया तजनितानि फलानि । अनेनैव निखिलजनमानसावासदुर्ललितस्य मकरकेतीरिवास्स त्वत्प्रसादादवगतेन पुनरुज्जीवनेनं रतिरिव कृतार्थाहमुपजाता । समासादितं समस्तमभिमतम् । आस्तां