पृष्ठम्:तिलकमञ्जरी.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी।

शया च तस्य गुणनिधिर्द्विगुणीकृततपश्चरणा निश्चलनिरुद्धचेतोवृचिरधरीकृतेन्द्रियग्रामीयत्तिरगत एव दृष्टेऽस्मिन्नदृष्टपाराख्ये दिव्यसरसि प्रत्युषस्येव निर्वर्तितवाना वितीर्णसंध्यादेवतार्याञ्जलिरागत्य सिद्धायतनमेतत्वहस्तनिर्वर्तिताभिषेका सुरभिकिंजल्कैरकल्कमानसमभ्यर्च्य भगवन्तमादितीर्थकरमभिनवैः कनकवारिजैरन्ते च पूजाकर्मणः प्रणम्य पुरतो निविष्टास्य विष्टपत्रयपतेः प्रशान्तवैराश्रमनिवासपरिचिताभिर्वृद्धतापसीमिरुपदिष्टानि प्रत्यहं जपन्ती प्रियसमागममन्त्राक्षराणि वृक्षवल्कलनिवसनसमारब्धोपवासकृच्छ्चान्द्रायणादिविविधत्रतविधिरध्वश्रमेण क्षुधा च क्षीणसामर्थ्य तीर्थवन्दनार्थमागतमतिथिलोकं शाकफलमूलादिभिः सादरसुपचरन्ती तदुपवीतशोषेण वन्यानेन विरलविरलमात्मदेहं वर्तयन्ती निशासु च स्थण्डि षण्णा परिगता परमवैराग्येण प्रदीप्तमिव सर्वतो दुःखदहनैर्जीवलोकमालोकयन्ती विगलितानुबन्धा बन्धुजनदर्शने जातविद्वेषा विषयसुखोपभोगे भमाभिलाषा जीवितव्ये व्यपेतस्पृहा मुहृत्संप्रयोगे विप्रयोगावसानतां संयोगानामवश्यमनुभाव्यतामनुभवनीयानामशक्यप्रतीकारतां कर्मशक्तेदुःखदानन्यसनितां लेहस्य निःसारतां संसारस्य विरसितां विलासानामनिमित्तभरतां भागधेयानामविधेयतां विधेर्विचित्रतां कालपरिणतेरशरणतां प्राणिसार्थस्य पुण्यभागितामसङ्गानां धन्यतां धर्मनिरतानामन्तरान्तरा भावयन्ती क्षपयामि सांप्रतमनवलोकिता कृतान्तेन कालमिति निजवृत्तान्तमावेद्य तूष्णीकाभवत् ।

 अहं तु तेनानवसानोद्वेगकारिणा चरितेन तस्यास्तुषारानिलेनेव नलिनाकरः परं म्लानिमगमम् । अकरवं च चेतसि-'अहो निरवधि-


१. आयत्तिर्वशित्वम्. २. निविश्यास्य' इति स्यात्. ३. 'तदुपनीतशेषेण' इंति पाठे 'तद्गृहीतशेषेण' इति व्याख्या भवेत् ,