पृष्ठम्:तिलकमञ्जरी.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी! राराधकं विदग्धानामबाधकं लोकद्वयस्य, तदपरमप्यविकलतया विवे- कस्य स्थिरतया कुलाभिमानस्य खभ्यस्ततया विनयस्य भूयिष्ठतया च सत्त्ववृतेः, यमा न धर्मः सीदति यथा नार्थः क्षयं ब्रजति यथा न राजलक्ष्मीरुन्मनायते यथा न कीतिर्मन्दायते यथा न प्रतापो निर्वाति यथा न गुणाः श्यामायन्ते यथा न श्रुतमुपहस्पते यथा न परिजनो विरज्यते यथा न मित्रवों म्लायति यथा न शत्रवस्तरलायन्ते तथा सर्वमन्वतिष्ठत् । सेवकानुरागस्य संरक्षणाय च वितीर्णसर्वावसरमन्तरा- न्तरा सभामण्डपमध्यास्त । धर्मपक्षपातितया च देवद्विजातितपखिजन- कार्येषु महत्सु कार्यासनं भेजे । पौरलोकपरितोषहेतोश्च वसन्तादिषु सविशेषप्रवृत्तोत्सवां निर्गत्य नगरीमपश्यत् । निसर्गत एवास्थ पूर्वपा- र्थिवातिशायिनी प्रजासु पक्षपातस्य परवशा वृत्तिरासीत् । यतः-स तथाप्रसकोऽपि विषयोपभोगसुखेषु, जानन्नपि जागरूकताममात्यानाम् , विद्वानप्युपादेयतां निजाज्ञायाः, प्रत्यहमावेधमानप्रजानुरागोऽपि प्रणि- विपुरुषैरादेशसंपादनपटीयसि श्रद्धेयवचसि, नेदीयस्यपि मौलभृत्यवर्गे, तासां प्रजानां सुस्थासुस्थोपलम्भाय केनाप्यनुपलक्ष्यमाणविग्रहः कुसुमा- युध इवायुपद्वितीयः खयमेव निर्गत्य निशामुखेषु प्रतिगृहं नगर्या बनाम । किंवदन्तीशुश्रूषया च तत्र स्थाने संनिविष्टा विशिष्टजनगो- हीर्जगाहे । प्रतिश्रयकुटीषु च दिगन्तरागतपथिकसततसंबाधाखदौकत । राजव्यापारकथाप्रक्रमे च पौराणामाशयपरीक्षार्थमवनीपतेरमात्यस्य तद- विकृतानां च यथासंभवं परिकल्प्य दोषानुदकीर्तयत् । तैश्च प्रशान्त- निखिलोपद्रवतया सर्वदा सुखिनः खामिसचिवाध्यक्षमिथ्यापरिवाद- श्रवणबद्धामषैरप्रत्यभिज्ञानस्य दोषेण परुषाक्षरमधिक्षिप्यमाणः परां मुमुवाह॥