पृष्ठम्:तिलकमञ्जरी.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। योगानदात् । कदाचिद्धौतमृगमकाङ्गरागमनुरागजं खेदजलमजनमुक्षिा- हानं बहु मन्यमानः प्रतिकर्मासमाप्तिकाम्यया कामिनीकुचकुम्मभित्ति- ष्वनेकभाकुटिलाः पत्राङ्गुलीरकल्पयत् । कदाचिनीडायै धूतपराजितः पणितमप्रयच्छन् ‘क गच्छसि' इति बद्धालीक कुटिभिर्विदग्धवनिता- मिराकृष्य कृतविषमपदपातो बलादिव दत्तकपाटसंपुटेषु वासवेश्मसु सपनीसमक्षमेवामिप्यत । कदाचिदीारुणप्रतिप्रमदाकटाक्षकबुरमुप- रिक्षितरक्तोत्पलपलाशमिव कापिशायनं स्वयमुत्क्षिप्तमाणिक्यचषकश्च- न्द्रिकाप्रहासिषु प्रासादतलेषु प्रेमपरवशः प्रणयकुपिताः प्रेयसीः सानु- नयमपाययत् । कदाचिद्वदनमण्डनादिभिर्विडम्बनाप्रकारैरुपहसन्विदूष- कानन्तःपुरिकाजनमहासयत् । कदाचिदङ्गनालोल इति निपुणचित्रकारै- चित्रपटेष्वारोप्य सादरमुपायनीकृतानि रूपातिशयशालिनीनामवनिपा- लकन्यकानां प्रतिबिम्बानि परित्यक्तान्यकर्मा दिवसमालोक्यत् । कदा- चित्खयमेव रागविशेषेषु संस्थाप्य समर्थितानि शृकारप्रायरसानि खर- चितसुभाषितानि खभावरक्तकण्ठया गायकगोष्ठया पुनरुकमुपगीयमा- नान्यनुरागभावितमनाः शुश्राव । कदाचिदावेदितनिखिलनाट्यवेदोप- निषद्भिर्नर्तकोपाध्यायैरुपदर्शितानां नर्तकीनामक्षुण्णेन शास्त्रवर्मना कृत- सूक्ष्मगुणदोषोपन्यासः पश्यन्नास्यविधिमासमवर्तिनो विदग्धराजलोकस मनांसि जहार । कदाचिद्भवनदीर्षिकाम्भसि प्रवृत्तनिर्भरक्रीडारसानाम- न्तःपुरविलासिनीनां पतिताङ्गलीयकमुद्रान्वेषणादिना तेन तेन ग्याजेन निमज्य गृहीतजघनांशुको विभ्रमभङ्गसुभगललाटलेखानि व्याजवैलक्ष्यहासविकसितकपोलदर्पणान्यलीकाकोशपदकृयवाश्चि समा- सन्नपतिप्रमदामुखमहितकृत्रिमत्रपातरलतरतारकान्यविरतदिहक्षारसो वीक्षामास मुखानि । किं बहुना । यदुचितं यौवनस्स रुचितं चित्तवृते-