पृष्ठम्:तिलकमञ्जरी.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमञ्जरी। मात्यवर्गस्यायत्तमकरोत् । आत्मनापि निःशेषितारिवंशतया विगतशकः खधर्मव्यवस्थापितवर्णाश्रमतया जातनिर्वृतिः पर्यवसिताखिलपारब्ध- कार्यतया निराकुलमनास्तत्कालं मनःपुरीमनुप्रवेष्टुकामं कार्मुकधारणा- पराधविलक्षमनसं मकरलक्ष्माणमनुप्राहयितुमागतेन विस्तारितचतुरो- तिना दूतेनेव नवयौवनेनोपदर्शितेष्विन्द्रियमामहारिषु विषयेषु परिभोगलालसं मानसमासञ्जयामास । तथाहि-कदाचित्सकुतूहल, गृहदेवतावलोकितः, कामिनीजनाभरणशात्कार एव तूर्यरवसंवर्धितै- स्तारतरविलापिनां वैतालिकानामिव केलीशकुन्तानां ध्वनिभिराधीय- मानरमसः, सरभसदशनापदंशदलितदन्तच्छदमदयकचाहोल्लसद्भुकुटी- भूषितललाटदेशमावेशपरवशप्रवृत्तकरमहारव्याहरन्मणिवलयमविरलोद्ध- तश्रमखेदतिम्यद्रोमाञ्चकवचमनवरतमुक्तकौसुमशरासारव्यपदेशादुपजा- ततुष्टिनेव मानसमुवा देवेन पात्यमानपुष्पवृष्टिः, उत्कृष्टकरणप्रयोग- रमणीयमत्यद्भुतं रतसमरमाततान । कदाचिन्नीलपटावगुण्ठिताको लागलीव कालिन्दीजलवेणिकाः प्रत्यप्रमृगमदाङ्गरागनलिनवपुषो बहुल- प्रदोषाभिसारिकाः सुदूरमाचकर्ष । कदाचिदुल्लसितकनकशृङ्गसुन्दरो मन्दराद्रिरिव क्षीरोदजलवीचिभिरागृहीतविविधशङ्कशक्तिपुटामिरवरी- धपुरन्धीभिरुपसृत्योपसत्य सिच्यमानो जलक्रीडामकरोत् । कदाचिन्मु- दितसुहृदणोपदिश्यमानमार्गों मृगाकमौलिरिव कैलासशिखरे मुखरशि- खण्डिनि क्रीडागिरौ देवीसमेतः सविमं बभ्राम । कदाचिन्मन्युगौर- वादतिलक्तिपादपतनविप्रमाणां प्रेयसीनां प्रसादनं प्रति निष्प्रत्याशः पान्तनिपतदम्बुधारान्धकारितोदरकुहरेषु धारागृहेषु विसिनीपलाशप्रस्त- रशायी मनसिशयसंतापमत्यवाहयत् । कदाचिद्देव्या सार्धमारब्धस्पर्षः खपरिगृहीताना गृहोद्यानवीरुधामकालकुसुमोतिकारिणतांस्तान्दोहद- २ति.मं.