पृष्ठम्:तिलकमञ्जरी.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काममाला सचिवलोकोऽपि श्रुतत्वाद्धर्मशास्त्राणामपेक्षितत्वादतीतपुरुषव्यवहा- सणामकर्कशत्वादाशयस्य परिज्ञातत्याच प्रमुचित्तवृत्तेः परिहरप्रजाखेद- मखिलान्यपि राजकार्याणि च ॥ एवं च राज्ञः परित्यकसकलभुवनचिन्ताभारस्य निर्यनसमुपखिता- नन्तभोगलालितमूर्तेरतिमहासागरमध्यगतस्य सुखनिद्रापरवशात्मनस्त- कालमनवेक्षितयापि लक्ष्म्या सुचिरमरूढप्रणयानुरोधादमुक्तसंनिधेर्देवस्त्र दानवारेरिवातर्कित एवं भूयाजगाम कालः। भूयसा च कालेन यत्किल लोके प्रसिद्ध विषयाणामपि प्रतिबद्धं पुण्यैरपि निष्पाद्यमिन्द्रियैरप्याखा- यमैश्वर्येणापि भोग्यं महीभुजामपि योग्यमखिलमपि तत्मायण जीवलोक- सुखमनुबभूव । केवलमात्मजाजपरिवानिवृतिं नाध्यगच्छत् । समग्रा- ण्यपि कारणानि न प्राम्जन्मजनितकर्मोदयक्षणनिरपेक्षाणि फलमुपन- यन्ति । यतोऽस्य नूतनेऽपि क्यसि महत्यप्यन्तःपुरे बहुनापि कालेन नकोऽप्युदपादि तनयः । क्रमादतिक्रामति च यौवने जरठतालिझमान- वपुषस्तरोरिव त्रुटति कुसुमेषुरसे पल्लवस्येवाविर्भवति वैराग्ये विवेकबल- पीडितासु मकरध्वजध्वजिनीष्विव वितीर्णधर्मद्वारासु निर्गच्छन्तीषु मनसः कामिनीसमागमवाञ्छास्वपत्यमुखदर्शनं प्रति निराशस्य 'राजन् , अध्वरस्वाध्यायविधानादानृण्यं गतोऽसि नः । पितॄणामपि गच्छ' इति याचितप्रसूतेरिव प्रादुर्भूतधर्मवासनातया संनिहितैर्देवर्षिभिः, 'वत्स, निवापदानैरिदानीमायुष्मता संभाविताः स्मः प्रभूतकालम् । अग्रतस्तु का गतिरस्माकम्' इति मुहुर्मुहुरुच्यमानस्लेव खमेषु पितृभिः, 'तात, पूर्वपुरुषैरपि तावकैरियन्तं मार्गमानीताहम् । त्वयाप्यतिवृद्धाया मार्ग- दर्शको मे निरूपणीयः' इति प्रार्थितस्येव पश्चाल्लमयेक्ष्वाकुपार्थिवसं- "शठ, सर्वः कृतार्थीकृतस्त्वया । मम पुनराश्रयमात्रमपि न तल्या,