पृष्ठम्:तिलकमञ्जरी.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। शयस्वादुरसपरिपाकं विपाकदारुणतया विषयसौल्यमिव मूर्तिमत्तया परिणतमादाय पाणिना दक्षिणेन क्षीणपुण्या फलमेकमभ्यवहृतवती ।

 मुक्तमात्र एव च तत्र शिथिलीभूतसकलपूर्वावस्थमस्वस्थतामगान्मे गात्रम् । कीलितेव कालायसकण्टकेन मन्दमपि नास्पन्दत जिह्वा । स्थगितमिव पटलेन लक्ष्यग्रहणदक्षताममुचच्चक्षुः । पिहितपुटमिव पटाञ्चलने स्पष्टमाजिघ्रन्न गन्धं घ्राणम् । आघातमिव संनिपातेन दीर्घमपि घोषमसकलविशेषं नादितं श्रोत्रम् । एवं च विकलीभूतसकलेन्द्रिया समुत्थितप्रबलकम्पा सर्वदेहावयवेषु मुषितनयनोन्मेषेण मूर्छता प्रतिक्षणमवच्छाद्यमानविज्ञाना निद्रागमेन क्षणमपि स्थातुमूलमपारयन्ती तस्वैव विटपिनस्तले शिलातलमेकमाश्रित्य निःसहविमुक्तदेहा समुपाविशम् ।

 अत्रान्तरे त्वरागमनगाढजाताअग्लानिरन्विष्य तत उतः परागमतरङ्गलेखा तमुद्देशम् । आगत्य चान्त्यन्तमापूरिता कोपेन भूत्वा पुरो निरस्तदाक्षिण्यमितरामिवातिरक्षरक्षरैर्मामवादीत्-‘दुर्विनीते,कागता त्वमिह । किं तवागमनकार्यमत्रोपजातम् । कस्तवास्मिन्नास्ते । केन ते दुर्मतिरियं दत्ता । हीतापि न तपखिलोकस्य निविवेकवनचर प्रचारदूषिते सागरोपकण्ठकच्छेऽस्मिन्नेकाकिनी यदृच्छया अमन्त्युच्छादिता सगोत्रपुत्रपरिवारा वैरिणि, त्वयाहम् । यदि तवापतन्त्याः पथि कथंचित्करसत्त्वाद्युपद्रवसमुत्थः कोऽप्यनर्थो महानापतिष्यत्,तदा कामगमिष्यम् , किमभविष्यम् , केषु तीर्थेषु पापोपलिप्तमात्मा-

नमक्षालयिप्यम् , किमहं पापकारिणी त्वया सहायाता, किं करोमि,कगच्छामि, कस्य कथयामि, केनोपायेन चापलमिदं ते निवर्तयामि ।


१. लौह. २. "इत:' स्यात् , ३. 'उत्सादिता' स्यात् ,