पृष्ठम्:तिलकमञ्जरी.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३३० काव्यमाला।

नीचैरेत्य समाधिनिश्चलतनोर्मध्ये जटामण्डलं
यस्याबाधितबद्धनीडचटकाश्चक्रुः स्थितिं भोगिनः॥

 तस्य भगवतो जगत्रयल्याततपसस्त्रिकालगोचरज्ञानवसतेः सकलदुःखितप्राणिवत्सलस्य कुलपतेः सात()शान्तातफ्स्य पादमूले स्थिता न मे दुःखमुत्पादयति । सुखेन च दिनानि मत्प्रख्यवृद्धतापसीवृन्दपरिपालिता प्रेरयति । 'तथा' इत्यभिनन्दितालापया चोत्थाय तत्कालमेवाम्बया कृताखिलगमनमङ्गल्या 'कष्टमाभाषितो नामीष्टजनः' इति मनः सशल्यमुद्बह्नती बाष्पसलिलप्लुतेक्षणा प्रणम्य पितरमन्तःपुरान्निरगच्छम्।

 अपसारितच्छत्रचामराडम्बरा च निभृतपदमपक्रम्य पक्षद्वारकेणाप्रतो नातिदूरे सिन्दूरितकुम्भभागामुत्तमाङ्गनिहितसितकुसुमदामदुर्वाक्षताममीक्ष्णचलिततीक्ष्णाङ्कुशमुखेन प्रामखीकृत्य धारितामाधोरणेन दृष्टसकलशिष्टलोकाचारया मम शरीरपरिचरणाय चापलनिवारणाय च प्रतिशिष्टया तातेन बलवदीष्टया तरङ्गलेखाख्ययाम्बाया बालसख्या समागत्य प्रथममेवाध्यासितशारिकोटरैककोणां करेणुकामध्यरोहम् ।

 आत्तशस्त्रकतिपयान्तर्वशिकपदातिपरिवृता च तत्कालविनिवृत्तपौर प्रचारसुखसंचारनरपतिपथां क्रमेण नगरी निशीथिनी चालङ्घयम् ।

 व्रजन्ती च वर्त्मनि प्रतिदिवसमविलम्बितैः प्रयाणकैरल्पेनैव कालेन तत्तपोवनमासादितवती । तत्र चायदिवस एव विसर्जितसहायातभृत्यलोका विमुक्तहारनू पुरादिनिःशेषभूषणकलापा मङ्गलमात्रमेकैकमणिवलयशेषं वेषमुद्वहन्ती प्रतिदिवसमाविष्कृताधिकाधिकवात्सल्येन तात


१.लानशान्तातपस्स' इति स्यात् २. मत्र किंचित्रुटितं भवेत्. ३. 'प्रेषि- तया' स्यात,