पृष्ठम्:तिलकमञ्जरी.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी।३३१

बहुमानात्तापसजनेन सादरं दृश्यमाना मुनिकुमारिकाबन्दपरिवृता,कदाचित्कुलपतिसमादेशादतिथिवर्गमुपचरन्ती, कदाचिद्देवतार्चनकुसुमान्याहरन्ती, कदाचित्पत्रपुटकाहृतैः प्रसवणवारिभिर्बालवृक्षकानुक्षन्ती,कदाचिदुटजाजिरोपान्तजातानां वनलतानामालवालानि विरचयन्ती,कदाचिदचिरोपलिप्तासु पर्णशालाङ्गणवितर्दिकासु दर्शितानेकललितपत्रलेखान्खस्तिकानभिलिखन्ती, कदाचित्प्रनष्टजननीदुग्धदुर्बलान्बालहरिणकान्बाप्पलव्यैः शप्पकवलैः संवर्धयन्ती निषिद्धचापलेन प्रियालापिना मस्कृते प्रकृतिसरसखादुपाकाः शाककन्दलीः सप्रपञ्चं पचता प्रत्यहमपरापराणि परिणतिमुखानि शाखिनां फलानि प्रयच्छता स्वशयनीयसंनिधावतिस्पर्शवद्भिवल्कलांशुकैस्तल्पमुपकल्पयता यथावसरमभिनवाभिनवानि पौराणिकाख्यानकानि कथयता स्थविरतापसीसमूहेन विस्मारितसकलबन्धुविरहदुःखा केवलेनैव तस्य क्षणमात्रोपलन्धसंगमस्य प्रेयसो जनस्य पुनरदर्शनेन दुःखिता कंचित्कालमनयम् ।

 एकदा तु याममात्रे वासरे समासन्नपर्णशालावस्थिताहमेकाकिनी केनचित्काश्चिविषयादागतेन द्विजातिना कुलपतेरावेद्यमानं तदीयवृत्तान्तमशृणवम् यथा किल संमदनत्रयोदशीप्रदोषे प्रगुणितात्मपृतनावीरवर्गों विनिर्गत्य काञ्चयाः कृतमहासंगरः पराङ्मुखीभूतसकलसैन्यनायकेन सायकोन्मथितसारथिच्छत्रकेतुना निरस्त्रीकृतेन शत्रुणा न ज्ञायते कथंचित्समस्तैरेव सहचारिमिः सह नरेन्द्रांगेव दीर्घनिद्राया शायितः। श्रुतिविवरमवतीर्णमात्रेणैव चानेन तस्य पापात्मनो वचनालापेन कालकूटविषकणिकलापेनेव विडलीकृतशरीरा दुःखभरनिरुद्धमन्तःकरणमात्मनो नियन्तुमपारयन्ती नष्टचेतना प्रेमोपदिष्टां तदीयचेष्टामिव यथाश्रुतामनुचिकीर्घरहमपि दीर्घकालं मूर्छामयीं निद्रामगच्छम् ।


१. मुखवातच्छेद्यः,