पृष्ठम्:तिलकमञ्जरी.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। भिः सविश्रमप्रावृतैरिन्द्रगोपकारुणधुतिमिरुत्तरीयांशुके रागजलराशिमध्यमममिव जीवलोकमुपदर्शयन्तीभिर्गृहीतविविधाङ्गरागभाजनेन सीधुभृङ्गारधारिणा विधृतकुसुमधूपपटवासपलिपटलकेन परिजनेनानुगम्यमानाभिरन्तःपुरिकाभिरागत्यागत्य निर्वय॑मानार्चमभ्यर्च्य परमया भत्त्या भगवन्तं प्रद्युम्नमुपपाद्य च द्युम्नमाम्नायागतेभ्यो यथा विद्यमानविहिजेभ्यो भवनमागत्य मानयित्वा च महार्हनिवसनालंकारकुसुमताम्बूलविलेपनप्रदानेन सर्वमात्मपरिग्रहमनुगम्यमाना पाहितसदृशनेपध्येन प्रेयसीवयस्याजनेन जनकं द्रष्टुमव्रजम् ।

 स्थित्वा च तत्पादमूले मुहूर्तमुत्थिता पुनरलभ्यदर्शनमस्य वदनं पुनः पुनरवलोकयन्ती प्रयलस्तम्भिताभुरम्बाभवनमगमम् ।तत्र चानुभूततत्कालसमुचितसकलमाङ्गलिक्या वारंवारमाकारिता जनन्या मुक्त्वा तया सार्धमेकभाजने भावितद्विरहदुःखदह्यमानमानसा विषमयानिव कतिचिदन्नकवलान्कृतोपस्पर्शना च स्वसंवर्धितानेकबालवृक्षकाकुलं गृहोद्यानमगच्छम् ।तत्र चासंपादितपादप्रतिदोहदेवशोकशाखिषु खेदायतं निःश्वसन्ती, अदृष्टकोरकोद्दतिषु सहकारेषु विषादमुद्वहन्ती, अनाहितसरकगपडूषसेकेषु बकुलखण्डेषु विफलतां कलयन्ती, अनिवर्तितोद्वाहविधिषु तरुणातिमुक्तकलतासु बाष्पजललवानुत्सृजन्ती, शुल्कसुकुमारवालकेषु क्रीडादिनदिकासैकतेषु प्रतिक्षणं कृतगतिविलम्बा नूपुरारावकृष्टः पृष्ठतः प्रधावद्भिविलासदीर्घिकाहंसमिथुनैरनुपदमुन्मथ्यमानहृदया 'तात रक्ताशोक, लोकान्तरगतापि स्मर्तव्यामि । कमलदीपिके, दीर्घकालं क्लेशमनुभावितासि निर्धणया निदाघमजनेषु । सखे शिखण्डिन् , अस्तं गता ते हस्ततालताण्डवक्रीडा । वत्स कलहंस, निरुत्सवस्ते गमिष्यति मान-